Declension table of ?cicartiṣitā

Deva

FeminineSingularDualPlural
Nominativecicartiṣitā cicartiṣite cicartiṣitāḥ
Vocativecicartiṣite cicartiṣite cicartiṣitāḥ
Accusativecicartiṣitām cicartiṣite cicartiṣitāḥ
Instrumentalcicartiṣitayā cicartiṣitābhyām cicartiṣitābhiḥ
Dativecicartiṣitāyai cicartiṣitābhyām cicartiṣitābhyaḥ
Ablativecicartiṣitāyāḥ cicartiṣitābhyām cicartiṣitābhyaḥ
Genitivecicartiṣitāyāḥ cicartiṣitayoḥ cicartiṣitānām
Locativecicartiṣitāyām cicartiṣitayoḥ cicartiṣitāsu

Adverb -cicartiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria