Declension table of ?cṛttavatī

Deva

FeminineSingularDualPlural
Nominativecṛttavatī cṛttavatyau cṛttavatyaḥ
Vocativecṛttavati cṛttavatyau cṛttavatyaḥ
Accusativecṛttavatīm cṛttavatyau cṛttavatīḥ
Instrumentalcṛttavatyā cṛttavatībhyām cṛttavatībhiḥ
Dativecṛttavatyai cṛttavatībhyām cṛttavatībhyaḥ
Ablativecṛttavatyāḥ cṛttavatībhyām cṛttavatībhyaḥ
Genitivecṛttavatyāḥ cṛttavatyoḥ cṛttavatīnām
Locativecṛttavatyām cṛttavatyoḥ cṛttavatīṣu

Compound cṛttavati - cṛttavatī -

Adverb -cṛttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria