Declension table of ?cartiṣyantī

Deva

FeminineSingularDualPlural
Nominativecartiṣyantī cartiṣyantyau cartiṣyantyaḥ
Vocativecartiṣyanti cartiṣyantyau cartiṣyantyaḥ
Accusativecartiṣyantīm cartiṣyantyau cartiṣyantīḥ
Instrumentalcartiṣyantyā cartiṣyantībhyām cartiṣyantībhiḥ
Dativecartiṣyantyai cartiṣyantībhyām cartiṣyantībhyaḥ
Ablativecartiṣyantyāḥ cartiṣyantībhyām cartiṣyantībhyaḥ
Genitivecartiṣyantyāḥ cartiṣyantyoḥ cartiṣyantīnām
Locativecartiṣyantyām cartiṣyantyoḥ cartiṣyantīṣu

Compound cartiṣyanti - cartiṣyantī -

Adverb -cartiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria