Declension table of ?cacṛtvas

Deva

NeuterSingularDualPlural
Nominativecacṛtvat cacṛtuṣī cacṛtvāṃsi
Vocativecacṛtvat cacṛtuṣī cacṛtvāṃsi
Accusativecacṛtvat cacṛtuṣī cacṛtvāṃsi
Instrumentalcacṛtuṣā cacṛtvadbhyām cacṛtvadbhiḥ
Dativecacṛtuṣe cacṛtvadbhyām cacṛtvadbhyaḥ
Ablativecacṛtuṣaḥ cacṛtvadbhyām cacṛtvadbhyaḥ
Genitivecacṛtuṣaḥ cacṛtuṣoḥ cacṛtuṣām
Locativecacṛtuṣi cacṛtuṣoḥ cacṛtvatsu

Compound cacṛtvat -

Adverb -cacṛtvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria