Declension table of ?cicartiṣat

Deva

MasculineSingularDualPlural
Nominativecicartiṣan cicartiṣantau cicartiṣantaḥ
Vocativecicartiṣan cicartiṣantau cicartiṣantaḥ
Accusativecicartiṣantam cicartiṣantau cicartiṣataḥ
Instrumentalcicartiṣatā cicartiṣadbhyām cicartiṣadbhiḥ
Dativecicartiṣate cicartiṣadbhyām cicartiṣadbhyaḥ
Ablativecicartiṣataḥ cicartiṣadbhyām cicartiṣadbhyaḥ
Genitivecicartiṣataḥ cicartiṣatoḥ cicartiṣatām
Locativecicartiṣati cicartiṣatoḥ cicartiṣatsu

Compound cicartiṣat -

Adverb -cicartiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria