Declension table of ?cicartiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecicartiṣyamāṇam cicartiṣyamāṇe cicartiṣyamāṇāni
Vocativecicartiṣyamāṇa cicartiṣyamāṇe cicartiṣyamāṇāni
Accusativecicartiṣyamāṇam cicartiṣyamāṇe cicartiṣyamāṇāni
Instrumentalcicartiṣyamāṇena cicartiṣyamāṇābhyām cicartiṣyamāṇaiḥ
Dativecicartiṣyamāṇāya cicartiṣyamāṇābhyām cicartiṣyamāṇebhyaḥ
Ablativecicartiṣyamāṇāt cicartiṣyamāṇābhyām cicartiṣyamāṇebhyaḥ
Genitivecicartiṣyamāṇasya cicartiṣyamāṇayoḥ cicartiṣyamāṇānām
Locativecicartiṣyamāṇe cicartiṣyamāṇayoḥ cicartiṣyamāṇeṣu

Compound cicartiṣyamāṇa -

Adverb -cicartiṣyamāṇam -cicartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria