Declension table of ?cicartiṣitavyā

Deva

FeminineSingularDualPlural
Nominativecicartiṣitavyā cicartiṣitavye cicartiṣitavyāḥ
Vocativecicartiṣitavye cicartiṣitavye cicartiṣitavyāḥ
Accusativecicartiṣitavyām cicartiṣitavye cicartiṣitavyāḥ
Instrumentalcicartiṣitavyayā cicartiṣitavyābhyām cicartiṣitavyābhiḥ
Dativecicartiṣitavyāyai cicartiṣitavyābhyām cicartiṣitavyābhyaḥ
Ablativecicartiṣitavyāyāḥ cicartiṣitavyābhyām cicartiṣitavyābhyaḥ
Genitivecicartiṣitavyāyāḥ cicartiṣitavyayoḥ cicartiṣitavyānām
Locativecicartiṣitavyāyām cicartiṣitavyayoḥ cicartiṣitavyāsu

Adverb -cicartiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria