Declension table of ?cartayiṣyat

Deva

NeuterSingularDualPlural
Nominativecartayiṣyat cartayiṣyantī cartayiṣyatī cartayiṣyanti
Vocativecartayiṣyat cartayiṣyantī cartayiṣyatī cartayiṣyanti
Accusativecartayiṣyat cartayiṣyantī cartayiṣyatī cartayiṣyanti
Instrumentalcartayiṣyatā cartayiṣyadbhyām cartayiṣyadbhiḥ
Dativecartayiṣyate cartayiṣyadbhyām cartayiṣyadbhyaḥ
Ablativecartayiṣyataḥ cartayiṣyadbhyām cartayiṣyadbhyaḥ
Genitivecartayiṣyataḥ cartayiṣyatoḥ cartayiṣyatām
Locativecartayiṣyati cartayiṣyatoḥ cartayiṣyatsu

Adverb -cartayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria