Declension table of ?cicartiṣitavat

Deva

NeuterSingularDualPlural
Nominativecicartiṣitavat cicartiṣitavantī cicartiṣitavatī cicartiṣitavanti
Vocativecicartiṣitavat cicartiṣitavantī cicartiṣitavatī cicartiṣitavanti
Accusativecicartiṣitavat cicartiṣitavantī cicartiṣitavatī cicartiṣitavanti
Instrumentalcicartiṣitavatā cicartiṣitavadbhyām cicartiṣitavadbhiḥ
Dativecicartiṣitavate cicartiṣitavadbhyām cicartiṣitavadbhyaḥ
Ablativecicartiṣitavataḥ cicartiṣitavadbhyām cicartiṣitavadbhyaḥ
Genitivecicartiṣitavataḥ cicartiṣitavatoḥ cicartiṣitavatām
Locativecicartiṣitavati cicartiṣitavatoḥ cicartiṣitavatsu

Adverb -cicartiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria