Declension table of ?cicartiṣitavatī

Deva

FeminineSingularDualPlural
Nominativecicartiṣitavatī cicartiṣitavatyau cicartiṣitavatyaḥ
Vocativecicartiṣitavati cicartiṣitavatyau cicartiṣitavatyaḥ
Accusativecicartiṣitavatīm cicartiṣitavatyau cicartiṣitavatīḥ
Instrumentalcicartiṣitavatyā cicartiṣitavatībhyām cicartiṣitavatībhiḥ
Dativecicartiṣitavatyai cicartiṣitavatībhyām cicartiṣitavatībhyaḥ
Ablativecicartiṣitavatyāḥ cicartiṣitavatībhyām cicartiṣitavatībhyaḥ
Genitivecicartiṣitavatyāḥ cicartiṣitavatyoḥ cicartiṣitavatīnām
Locativecicartiṣitavatyām cicartiṣitavatyoḥ cicartiṣitavatīṣu

Compound cicartiṣitavati - cicartiṣitavatī -

Adverb -cicartiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria