Declension table of ?cṛtat

Deva

MasculineSingularDualPlural
Nominativecṛtan cṛtantau cṛtantaḥ
Vocativecṛtan cṛtantau cṛtantaḥ
Accusativecṛtantam cṛtantau cṛtataḥ
Instrumentalcṛtatā cṛtadbhyām cṛtadbhiḥ
Dativecṛtate cṛtadbhyām cṛtadbhyaḥ
Ablativecṛtataḥ cṛtadbhyām cṛtadbhyaḥ
Genitivecṛtataḥ cṛtatoḥ cṛtatām
Locativecṛtati cṛtatoḥ cṛtatsu

Compound cṛtat -

Adverb -cṛtantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria