Declension table of ?cartanīya

Deva

NeuterSingularDualPlural
Nominativecartanīyam cartanīye cartanīyāni
Vocativecartanīya cartanīye cartanīyāni
Accusativecartanīyam cartanīye cartanīyāni
Instrumentalcartanīyena cartanīyābhyām cartanīyaiḥ
Dativecartanīyāya cartanīyābhyām cartanīyebhyaḥ
Ablativecartanīyāt cartanīyābhyām cartanīyebhyaḥ
Genitivecartanīyasya cartanīyayoḥ cartanīyānām
Locativecartanīye cartanīyayoḥ cartanīyeṣu

Compound cartanīya -

Adverb -cartanīyam -cartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria