Declension table of ?cṛtya

Deva

MasculineSingularDualPlural
Nominativecṛtyaḥ cṛtyau cṛtyāḥ
Vocativecṛtya cṛtyau cṛtyāḥ
Accusativecṛtyam cṛtyau cṛtyān
Instrumentalcṛtyena cṛtyābhyām cṛtyaiḥ cṛtyebhiḥ
Dativecṛtyāya cṛtyābhyām cṛtyebhyaḥ
Ablativecṛtyāt cṛtyābhyām cṛtyebhyaḥ
Genitivecṛtyasya cṛtyayoḥ cṛtyānām
Locativecṛtye cṛtyayoḥ cṛtyeṣu

Compound cṛtya -

Adverb -cṛtyam -cṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria