Declension table of ?cicartiṣitavat

Deva

MasculineSingularDualPlural
Nominativecicartiṣitavān cicartiṣitavantau cicartiṣitavantaḥ
Vocativecicartiṣitavan cicartiṣitavantau cicartiṣitavantaḥ
Accusativecicartiṣitavantam cicartiṣitavantau cicartiṣitavataḥ
Instrumentalcicartiṣitavatā cicartiṣitavadbhyām cicartiṣitavadbhiḥ
Dativecicartiṣitavate cicartiṣitavadbhyām cicartiṣitavadbhyaḥ
Ablativecicartiṣitavataḥ cicartiṣitavadbhyām cicartiṣitavadbhyaḥ
Genitivecicartiṣitavataḥ cicartiṣitavatoḥ cicartiṣitavatām
Locativecicartiṣitavati cicartiṣitavatoḥ cicartiṣitavatsu

Compound cicartiṣitavat -

Adverb -cicartiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria