Declension table of ?cartitavat

Deva

MasculineSingularDualPlural
Nominativecartitavān cartitavantau cartitavantaḥ
Vocativecartitavan cartitavantau cartitavantaḥ
Accusativecartitavantam cartitavantau cartitavataḥ
Instrumentalcartitavatā cartitavadbhyām cartitavadbhiḥ
Dativecartitavate cartitavadbhyām cartitavadbhyaḥ
Ablativecartitavataḥ cartitavadbhyām cartitavadbhyaḥ
Genitivecartitavataḥ cartitavatoḥ cartitavatām
Locativecartitavati cartitavatoḥ cartitavatsu

Compound cartitavat -

Adverb -cartitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria