Declension table of ?cartayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecartayiṣyamāṇaḥ cartayiṣyamāṇau cartayiṣyamāṇāḥ
Vocativecartayiṣyamāṇa cartayiṣyamāṇau cartayiṣyamāṇāḥ
Accusativecartayiṣyamāṇam cartayiṣyamāṇau cartayiṣyamāṇān
Instrumentalcartayiṣyamāṇena cartayiṣyamāṇābhyām cartayiṣyamāṇaiḥ cartayiṣyamāṇebhiḥ
Dativecartayiṣyamāṇāya cartayiṣyamāṇābhyām cartayiṣyamāṇebhyaḥ
Ablativecartayiṣyamāṇāt cartayiṣyamāṇābhyām cartayiṣyamāṇebhyaḥ
Genitivecartayiṣyamāṇasya cartayiṣyamāṇayoḥ cartayiṣyamāṇānām
Locativecartayiṣyamāṇe cartayiṣyamāṇayoḥ cartayiṣyamāṇeṣu

Compound cartayiṣyamāṇa -

Adverb -cartayiṣyamāṇam -cartayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria