Conjugation tables of budh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbodhāmi bodhāvaḥ bodhāmaḥ
Secondbodhasi bodhathaḥ bodhatha
Thirdbodhati bodhataḥ bodhanti


PassiveSingularDualPlural
Firstbudhye budhyāvahe budhyāmahe
Secondbudhyase budhyethe budhyadhve
Thirdbudhyate budhyete budhyante


Imperfect

ActiveSingularDualPlural
Firstabodham abodhāva abodhāma
Secondabodhaḥ abodhatam abodhata
Thirdabodhat abodhatām abodhan


PassiveSingularDualPlural
Firstabudhye abudhyāvahi abudhyāmahi
Secondabudhyathāḥ abudhyethām abudhyadhvam
Thirdabudhyata abudhyetām abudhyanta


Optative

ActiveSingularDualPlural
Firstbodheyam bodheva bodhema
Secondbodheḥ bodhetam bodheta
Thirdbodhet bodhetām bodheyuḥ


PassiveSingularDualPlural
Firstbudhyeya budhyevahi budhyemahi
Secondbudhyethāḥ budhyeyāthām budhyedhvam
Thirdbudhyeta budhyeyātām budhyeran


Imperative

ActiveSingularDualPlural
Firstbodhāni bodhāva bodhāma
Secondbodha bodhatam bodhata
Thirdbodhatu bodhatām bodhantu


PassiveSingularDualPlural
Firstbudhyai budhyāvahai budhyāmahai
Secondbudhyasva budhyethām budhyadhvam
Thirdbudhyatām budhyetām budhyantām


Future

ActiveSingularDualPlural
Firstbhotsyāmi bodhiṣyāmi bhotsyāvaḥ bodhiṣyāvaḥ bhotsyāmaḥ bodhiṣyāmaḥ
Secondbhotsyasi bodhiṣyasi bhotsyathaḥ bodhiṣyathaḥ bhotsyatha bodhiṣyatha
Thirdbhotsyati bodhiṣyati bhotsyataḥ bodhiṣyataḥ bhotsyanti bodhiṣyanti


MiddleSingularDualPlural
Firstbhotsye bodhiṣye bhotsyāvahe bodhiṣyāvahe bhotsyāmahe bodhiṣyāmahe
Secondbhotsyase bodhiṣyase bhotsyethe bodhiṣyethe bhotsyadhve bodhiṣyadhve
Thirdbhotsyate bodhiṣyate bhotsyete bodhiṣyete bhotsyante bodhiṣyante


Conditional

ActiveSingularDualPlural
Firstabhotsyam abodhiṣyam abhotsyāva abodhiṣyāva abhotsyāma abodhiṣyāma
Secondabhotsyaḥ abodhiṣyaḥ abhotsyatam abodhiṣyatam abhotsyata abodhiṣyata
Thirdabhotsyat abodhiṣyat abhotsyatām abodhiṣyatām abhotsyan abodhiṣyan


MiddleSingularDualPlural
Firstabhotsye abodhiṣye abhotsyāvahi abodhiṣyāvahi abhotsyāmahi abodhiṣyāmahi
Secondabhotsyathāḥ abodhiṣyathāḥ abhotsyethām abodhiṣyethām abhotsyadhvam abodhiṣyadhvam
Thirdabhotsyata abodhiṣyata abhotsyetām abodhiṣyetām abhotsyanta abodhiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstbodhitāsmi boddhāsmi bodhitāsvaḥ boddhāsvaḥ bodhitāsmaḥ boddhāsmaḥ
Secondbodhitāsi boddhāsi bodhitāsthaḥ boddhāsthaḥ bodhitāstha boddhāstha
Thirdbodhitā boddhā bodhitārau boddhārau bodhitāraḥ boddhāraḥ


Perfect

ActiveSingularDualPlural
Firstbubodha bubudhiva bubudhima
Secondbubodhitha bubudhathuḥ bubudha
Thirdbubodha bubudhatuḥ bubudhuḥ


MiddleSingularDualPlural
Firstbubudhe bubudhivahe bubudhimahe
Secondbubudhiṣe bubudhāthe bubudhidhve
Thirdbubudhe bubudhāte bubudhire


Aorist

ActiveSingularDualPlural
Firstabodhiṣam abodhiṣva abodhiṣma
Secondabodhīḥ abodhiṣṭam abodhiṣṭa
Thirdabodhīt abodhiṣṭām abodhiṣuḥ


MiddleSingularDualPlural
Firstabodhiṣi abodhiṣvahi abodhiṣmahi
Secondabodhiṣṭhāḥ abodhiṣāthām abodhidhvam
Thirdabodhiṣṭa abodhiṣātām abodhiṣata


PassiveSingularDualPlural
First
Second
Thirdabodhi


Injunctive

ActiveSingularDualPlural
Firstbodhiṣam bodhiṣva bodhiṣma
Secondbodhīḥ bodhiṣṭam bodhiṣṭa
Thirdbodhīt bodhiṣṭām bodhiṣuḥ


MiddleSingularDualPlural
Firstbodhiṣi bodhiṣvahi bodhiṣmahi
Secondbodhiṣṭhāḥ bodhiṣāthām bodhidhvam
Thirdbodhiṣṭa bodhiṣātām bodhiṣata


Benedictive

ActiveSingularDualPlural
Firstbudhyāsam budhyāsva budhyāsma
Secondbudhyāḥ budhyāstam budhyāsta
Thirdbudhyāt budhyāstām budhyāsuḥ

Participles

Past Passive Participle
buddha m. n. buddhā f.

Past Active Participle
buddhavat m. n. buddhavatī f.

Present Active Participle
bodhat m. n. bodhantī f.

Present Passive Participle
budhyamāna m. n. budhyamānā f.

Future Active Participle
bhotsyat m. n. bhotsyantī f.

Future Active Participle
bodhiṣyat m. n. bodhiṣyantī f.

Future Middle Participle
bodhiṣyamāṇa m. n. bodhiṣyamāṇā f.

Future Middle Participle
bhotsyamāna m. n. bhotsyamānā f.

Future Passive Participle
boddhavya m. n. boddhavyā f.

Future Passive Participle
bodhitavya m. n. bodhitavyā f.

Future Passive Participle
bodhya m. n. bodhyā f.

Future Passive Participle
bodhanīya m. n. bodhanīyā f.

Perfect Active Participle
bubudhvas m. n. bubudhuṣī f.

Perfect Middle Participle
bubudhāna m. n. bubudhānā f.

Indeclinable forms

Infinitive
bodhitum

Infinitive
boddhum

Absolutive
buddhvā

Absolutive
-budhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbodhayāmi bodhayāvaḥ bodhayāmaḥ
Secondbodhayasi bodhayathaḥ bodhayatha
Thirdbodhayati bodhayataḥ bodhayanti


MiddleSingularDualPlural
Firstbodhaye bodhayāvahe bodhayāmahe
Secondbodhayase bodhayethe bodhayadhve
Thirdbodhayate bodhayete bodhayante


PassiveSingularDualPlural
Firstbodhye bodhyāvahe bodhyāmahe
Secondbodhyase bodhyethe bodhyadhve
Thirdbodhyate bodhyete bodhyante


Imperfect

ActiveSingularDualPlural
Firstabodhayam abodhayāva abodhayāma
Secondabodhayaḥ abodhayatam abodhayata
Thirdabodhayat abodhayatām abodhayan


MiddleSingularDualPlural
Firstabodhaye abodhayāvahi abodhayāmahi
Secondabodhayathāḥ abodhayethām abodhayadhvam
Thirdabodhayata abodhayetām abodhayanta


PassiveSingularDualPlural
Firstabodhye abodhyāvahi abodhyāmahi
Secondabodhyathāḥ abodhyethām abodhyadhvam
Thirdabodhyata abodhyetām abodhyanta


Optative

ActiveSingularDualPlural
Firstbodhayeyam bodhayeva bodhayema
Secondbodhayeḥ bodhayetam bodhayeta
Thirdbodhayet bodhayetām bodhayeyuḥ


MiddleSingularDualPlural
Firstbodhayeya bodhayevahi bodhayemahi
Secondbodhayethāḥ bodhayeyāthām bodhayedhvam
Thirdbodhayeta bodhayeyātām bodhayeran


PassiveSingularDualPlural
Firstbodhyeya bodhyevahi bodhyemahi
Secondbodhyethāḥ bodhyeyāthām bodhyedhvam
Thirdbodhyeta bodhyeyātām bodhyeran


Imperative

ActiveSingularDualPlural
Firstbodhayāni bodhayāva bodhayāma
Secondbodhaya bodhayatam bodhayata
Thirdbodhayatu bodhayatām bodhayantu


MiddleSingularDualPlural
Firstbodhayai bodhayāvahai bodhayāmahai
Secondbodhayasva bodhayethām bodhayadhvam
Thirdbodhayatām bodhayetām bodhayantām


PassiveSingularDualPlural
Firstbodhyai bodhyāvahai bodhyāmahai
Secondbodhyasva bodhyethām bodhyadhvam
Thirdbodhyatām bodhyetām bodhyantām


Future

ActiveSingularDualPlural
Firstbodhayiṣyāmi bodhayiṣyāvaḥ bodhayiṣyāmaḥ
Secondbodhayiṣyasi bodhayiṣyathaḥ bodhayiṣyatha
Thirdbodhayiṣyati bodhayiṣyataḥ bodhayiṣyanti


MiddleSingularDualPlural
Firstbodhayiṣye bodhayiṣyāvahe bodhayiṣyāmahe
Secondbodhayiṣyase bodhayiṣyethe bodhayiṣyadhve
Thirdbodhayiṣyate bodhayiṣyete bodhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbodhayitāsmi bodhayitāsvaḥ bodhayitāsmaḥ
Secondbodhayitāsi bodhayitāsthaḥ bodhayitāstha
Thirdbodhayitā bodhayitārau bodhayitāraḥ

Participles

Past Passive Participle
bodhita m. n. bodhitā f.

Past Active Participle
bodhitavat m. n. bodhitavatī f.

Present Active Participle
bodhayat m. n. bodhayantī f.

Present Middle Participle
bodhayamāna m. n. bodhayamānā f.

Present Passive Participle
bodhyamāna m. n. bodhyamānā f.

Future Active Participle
bodhayiṣyat m. n. bodhayiṣyantī f.

Future Middle Participle
bodhayiṣyamāṇa m. n. bodhayiṣyamāṇā f.

Future Passive Participle
bodhya m. n. bodhyā f.

Future Passive Participle
bodhanīya m. n. bodhanīyā f.

Future Passive Participle
bodhayitavya m. n. bodhayitavyā f.

Indeclinable forms

Infinitive
bodhayitum

Absolutive
bodhayitvā

Absolutive
-bodhya

Periphrastic Perfect
bodhayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstbobhodhmi bobhudhīmi bobhudhvaḥ bobhudhmaḥ
Secondbobhotsi bobhudhīṣi bobhuddhaḥ bobhuddha
Thirdbobhoddhi bobhudhīti bobhuddhaḥ bobhudhati


Imperfect

ActiveSingularDualPlural
Firstabobhodham abobhudhva abobhudhma
Secondabobhot abobhudhīḥ abobhuddham abobhuddha
Thirdabobhot abobhudhīt abobhuddhām abobhodhuḥ


Optative

ActiveSingularDualPlural
Firstbobhudhyām bobhudhyāva bobhudhyāma
Secondbobhudhyāḥ bobhudhyātam bobhudhyāta
Thirdbobhudhyāt bobhudhyātām bobhudhyuḥ


Imperative

ActiveSingularDualPlural
Firstbobhodhāni bobhodhāva bobhodhāma
Secondbobhuddhi bobhuddham bobhuddha
Thirdbobhoddhu bobhudhītu bobhuddhām bobhudhatu

Participles

Present Active Participle
bobhudhat m. n. bobhudhatī f.

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstbubhodhiṣāmi bubhutsāmi bubhodhiṣāvaḥ bubhutsāvaḥ bubhodhiṣāmaḥ bubhutsāmaḥ
Secondbubhodhiṣasi bubhutsasi bubhodhiṣathaḥ bubhutsathaḥ bubhodhiṣatha bubhutsatha
Thirdbubhodhiṣati bubhutsati bubhodhiṣataḥ bubhutsataḥ bubhodhiṣanti bubhutsanti


MiddleSingularDualPlural
Firstbubhodiṣe bubhutse bubhodiṣāvahe bubhutsāvahe bubhodiṣāmahe bubhutsāmahe
Secondbubhodiṣase bubhutsase bubhodiṣethe bubhutsethe bubhodiṣadhve bubhutsadhve
Thirdbubhodiṣate bubhutsate bubhodiṣete bubhutsete bubhodiṣante bubhutsante


PassiveSingularDualPlural
Firstbubhodhiṣye bubhodiṣye bubhutsye bubhodhiṣyāvahe bubhodiṣyāvahe bubhutsyāvahe bubhodhiṣyāmahe bubhodiṣyāmahe bubhutsyāmahe
Secondbubhodhiṣyase bubhodiṣyase bubhutsyase bubhodhiṣyethe bubhodiṣyethe bubhutsyethe bubhodhiṣyadhve bubhodiṣyadhve bubhutsyadhve
Thirdbubhodhiṣyate bubhodiṣyate bubhutsyate bubhodhiṣyete bubhodiṣyete bubhutsyete bubhodhiṣyante bubhodiṣyante bubhutsyante


Imperfect

ActiveSingularDualPlural
Firstabubhodhiṣam abubhutsam abubhodhiṣāva abubhutsāva abubhodhiṣāma abubhutsāma
Secondabubhodhiṣaḥ abubhutsaḥ abubhodhiṣatam abubhutsatam abubhodhiṣata abubhutsata
Thirdabubhodhiṣat abubhutsat abubhodhiṣatām abubhutsatām abubhodhiṣan abubhutsan


MiddleSingularDualPlural
Firstabubhodiṣe abubhutse abubhodiṣāvahi abubhutsāvahi abubhodiṣāmahi abubhutsāmahi
Secondabubhodiṣathāḥ abubhutsathāḥ abubhodiṣethām abubhutsethām abubhodiṣadhvam abubhutsadhvam
Thirdabubhodiṣata abubhutsata abubhodiṣetām abubhutsetām abubhodiṣanta abubhutsanta


PassiveSingularDualPlural
Firstabubhodhiṣye abubhodiṣye abubhutsye abubhodhiṣyāvahi abubhodiṣyāvahi abubhutsyāvahi abubhodhiṣyāmahi abubhodiṣyāmahi abubhutsyāmahi
Secondabubhodhiṣyathāḥ abubhodiṣyathāḥ abubhutsyathāḥ abubhodhiṣyethām abubhodiṣyethām abubhutsyethām abubhodhiṣyadhvam abubhodiṣyadhvam abubhutsyadhvam
Thirdabubhodhiṣyata abubhodiṣyata abubhutsyata abubhodhiṣyetām abubhodiṣyetām abubhutsyetām abubhodhiṣyanta abubhodiṣyanta abubhutsyanta


Optative

ActiveSingularDualPlural
Firstbubhodhiṣeyam bubhutseyam bubhodhiṣeva bubhutseva bubhodhiṣema bubhutsema
Secondbubhodhiṣeḥ bubhutseḥ bubhodhiṣetam bubhutsetam bubhodhiṣeta bubhutseta
Thirdbubhodhiṣet bubhutset bubhodhiṣetām bubhutsetām bubhodhiṣeyuḥ bubhutseyuḥ


MiddleSingularDualPlural
Firstbubhodiṣeya bubhutseya bubhodiṣevahi bubhutsevahi bubhodiṣemahi bubhutsemahi
Secondbubhodiṣethāḥ bubhutsethāḥ bubhodiṣeyāthām bubhutseyāthām bubhodiṣedhvam bubhutsedhvam
Thirdbubhodiṣeta bubhutseta bubhodiṣeyātām bubhutseyātām bubhodiṣeran bubhutseran


PassiveSingularDualPlural
Firstbubhodhiṣyeya bubhodiṣyeya bubhutsyeya bubhodhiṣyevahi bubhodiṣyevahi bubhutsyevahi bubhodhiṣyemahi bubhodiṣyemahi bubhutsyemahi
Secondbubhodhiṣyethāḥ bubhodiṣyethāḥ bubhutsyethāḥ bubhodhiṣyeyāthām bubhodiṣyeyāthām bubhutsyeyāthām bubhodhiṣyedhvam bubhodiṣyedhvam bubhutsyedhvam
Thirdbubhodhiṣyeta bubhodiṣyeta bubhutsyeta bubhodhiṣyeyātām bubhodiṣyeyātām bubhutsyeyātām bubhodhiṣyeran bubhodiṣyeran bubhutsyeran


Imperative

ActiveSingularDualPlural
Firstbubhodhiṣāṇi bubhutsāni bubhodhiṣāva bubhutsāva bubhodhiṣāma bubhutsāma
Secondbubhodhiṣa bubhutsa bubhodhiṣatam bubhutsatam bubhodhiṣata bubhutsata
Thirdbubhodhiṣatu bubhutsatu bubhodhiṣatām bubhutsatām bubhodhiṣantu bubhutsantu


MiddleSingularDualPlural
Firstbubhodiṣai bubhutsai bubhodiṣāvahai bubhutsāvahai bubhodiṣāmahai bubhutsāmahai
Secondbubhodiṣasva bubhutsasva bubhodiṣethām bubhutsethām bubhodiṣadhvam bubhutsadhvam
Thirdbubhodiṣatām bubhutsatām bubhodiṣetām bubhutsetām bubhodiṣantām bubhutsantām


PassiveSingularDualPlural
Firstbubhodhiṣyai bubhodiṣyai bubhutsyai bubhodhiṣyāvahai bubhodiṣyāvahai bubhutsyāvahai bubhodhiṣyāmahai bubhodiṣyāmahai bubhutsyāmahai
Secondbubhodhiṣyasva bubhodiṣyasva bubhutsyasva bubhodhiṣyethām bubhodiṣyethām bubhutsyethām bubhodhiṣyadhvam bubhodiṣyadhvam bubhutsyadhvam
Thirdbubhodhiṣyatām bubhodiṣyatām bubhutsyatām bubhodhiṣyetām bubhodiṣyetām bubhutsyetām bubhodhiṣyantām bubhodiṣyantām bubhutsyantām


Future

ActiveSingularDualPlural
Firstbubhodhiṣyāmi bubhutsyāmi bubhodhiṣyāvaḥ bubhutsyāvaḥ bubhodhiṣyāmaḥ bubhutsyāmaḥ
Secondbubhodhiṣyasi bubhutsyasi bubhodhiṣyathaḥ bubhutsyathaḥ bubhodhiṣyatha bubhutsyatha
Thirdbubhodhiṣyati bubhutsyati bubhodhiṣyataḥ bubhutsyataḥ bubhodhiṣyanti bubhutsyanti


MiddleSingularDualPlural
Firstbubhodiṣye bubhutsye bubhodiṣyāvahe bubhutsyāvahe bubhodiṣyāmahe bubhutsyāmahe
Secondbubhodiṣyase bubhutsyase bubhodiṣyethe bubhutsyethe bubhodiṣyadhve bubhutsyadhve
Thirdbubhodiṣyate bubhutsyate bubhodiṣyete bubhutsyete bubhodiṣyante bubhutsyante


Periphrastic Future

ActiveSingularDualPlural
Firstbubhodhiṣitāsmi bubhodiṣitāsmi bubhutsitāsmi bubhodhiṣitāsvaḥ bubhodiṣitāsvaḥ bubhutsitāsvaḥ bubhodhiṣitāsmaḥ bubhodiṣitāsmaḥ bubhutsitāsmaḥ
Secondbubhodhiṣitāsi bubhodiṣitāsi bubhutsitāsi bubhodhiṣitāsthaḥ bubhodiṣitāsthaḥ bubhutsitāsthaḥ bubhodhiṣitāstha bubhodiṣitāstha bubhutsitāstha
Thirdbubhodhiṣitā bubhodiṣitā bubhutsitā bubhodhiṣitārau bubhodiṣitārau bubhutsitārau bubhodhiṣitāraḥ bubhodiṣitāraḥ bubhutsitāraḥ


Perfect

ActiveSingularDualPlural
Firstbububhodhiṣa bububhutsa bububhodhiṣiva bububhutsiva bububhodhiṣima bububhutsima
Secondbububhodhiṣitha bububhutsitha bububhodhiṣathuḥ bububhutsathuḥ bububhodhiṣa bububhutsa
Thirdbububhodhiṣa bububhutsa bububhodhiṣatuḥ bububhutsatuḥ bububhodhiṣuḥ bububhutsuḥ


MiddleSingularDualPlural
Firstbububhodiṣe bububhutse bububhodiṣivahe bububhutsivahe bububhodiṣimahe bububhutsimahe
Secondbububhodiṣiṣe bububhutsiṣe bububhodiṣāthe bububhutsāthe bububhodiṣidhve bububhutsidhve
Thirdbububhodiṣe bububhutse bububhodiṣāte bububhutsāte bububhodiṣire bububhutsire

Participles

Past Passive Participle
bubhutsita m. n. bubhutsitā f.

Past Passive Participle
bubhodhiṣita m. n. bubhodhiṣitā f.

Past Passive Participle
bubhodiṣita m. n. bubhodiṣitā f.

Past Active Participle
bubhodiṣitavat m. n. bubhodiṣitavatī f.

Past Active Participle
bubhodhiṣitavat m. n. bubhodhiṣitavatī f.

Past Active Participle
bubhutsitavat m. n. bubhutsitavatī f.

Present Active Participle
bubhutsat m. n. bubhutsantī f.

Present Active Participle
bubhodhiṣat m. n. bubhodhiṣantī f.

Present Middle Participle
bubhodiṣamāṇa m. n. bubhodiṣamāṇā f.

Present Middle Participle
bubhutsamāna m. n. bubhutsamānā f.

Present Passive Participle
bubhutsyamāna m. n. bubhutsyamānā f.

Present Passive Participle
bubhodhiṣyamāṇa m. n. bubhodhiṣyamāṇā f.

Present Passive Participle
bubhodiṣyamāṇa m. n. bubhodiṣyamāṇā f.

Future Active Participle
bubhodhiṣyat m. n. bubhodhiṣyantī f.

Future Active Participle
bubhutsyat m. n. bubhutsyantī f.

Future Passive Participle
bubhodiṣaṇīya m. n. bubhodiṣaṇīyā f.

Future Passive Participle
bubhodiṣya m. n. bubhodiṣyā f.

Future Passive Participle
bubhodiṣitavya m. n. bubhodiṣitavyā f.

Future Passive Participle
bubhodhiṣaṇīya m. n. bubhodhiṣaṇīyā f.

Future Passive Participle
bubhodhiṣya m. n. bubhodhiṣyā f.

Future Passive Participle
bubhodhiṣitavya m. n. bubhodhiṣitavyā f.

Future Passive Participle
bubhutsanīya m. n. bubhutsanīyā f.

Future Passive Participle
bubhutsya m. n. bubhutsyā f.

Future Passive Participle
bubhutsitavya m. n. bubhutsitavyā f.

Perfect Active Participle
bububhutsvas m. n. bububhutsuṣī f.

Perfect Active Participle
bububhodhiṣvas m. n. bububhodhiṣuṣī f.

Perfect Middle Participle
bububhodiṣāṇa m. n. bububhodiṣāṇā f.

Perfect Middle Participle
bububhutsāna m. n. bububhutsānā f.

Indeclinable forms

Infinitive
bubhodhiṣitum

Infinitive
bubhodiṣitum

Infinitive
bubhutsitum

Absolutive
bubhodhiṣitvā

Absolutive
bubhodiṣitvā

Absolutive
bubhutsitvā

Absolutive
-bubhodhiṣya

Absolutive
-bubhodiṣya

Absolutive
-bubhutsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria