Declension table of ?bubhodhiṣya

Deva

NeuterSingularDualPlural
Nominativebubhodhiṣyam bubhodhiṣye bubhodhiṣyāṇi
Vocativebubhodhiṣya bubhodhiṣye bubhodhiṣyāṇi
Accusativebubhodhiṣyam bubhodhiṣye bubhodhiṣyāṇi
Instrumentalbubhodhiṣyeṇa bubhodhiṣyābhyām bubhodhiṣyaiḥ
Dativebubhodhiṣyāya bubhodhiṣyābhyām bubhodhiṣyebhyaḥ
Ablativebubhodhiṣyāt bubhodhiṣyābhyām bubhodhiṣyebhyaḥ
Genitivebubhodhiṣyasya bubhodhiṣyayoḥ bubhodhiṣyāṇām
Locativebubhodhiṣye bubhodhiṣyayoḥ bubhodhiṣyeṣu

Compound bubhodhiṣya -

Adverb -bubhodhiṣyam -bubhodhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria