Declension table of ?bubhutsitavyā

Deva

FeminineSingularDualPlural
Nominativebubhutsitavyā bubhutsitavye bubhutsitavyāḥ
Vocativebubhutsitavye bubhutsitavye bubhutsitavyāḥ
Accusativebubhutsitavyām bubhutsitavye bubhutsitavyāḥ
Instrumentalbubhutsitavyayā bubhutsitavyābhyām bubhutsitavyābhiḥ
Dativebubhutsitavyāyai bubhutsitavyābhyām bubhutsitavyābhyaḥ
Ablativebubhutsitavyāyāḥ bubhutsitavyābhyām bubhutsitavyābhyaḥ
Genitivebubhutsitavyāyāḥ bubhutsitavyayoḥ bubhutsitavyānām
Locativebubhutsitavyāyām bubhutsitavyayoḥ bubhutsitavyāsu

Adverb -bubhutsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria