Declension table of ?bubhutsamāna

Deva

MasculineSingularDualPlural
Nominativebubhutsamānaḥ bubhutsamānau bubhutsamānāḥ
Vocativebubhutsamāna bubhutsamānau bubhutsamānāḥ
Accusativebubhutsamānam bubhutsamānau bubhutsamānān
Instrumentalbubhutsamānena bubhutsamānābhyām bubhutsamānaiḥ bubhutsamānebhiḥ
Dativebubhutsamānāya bubhutsamānābhyām bubhutsamānebhyaḥ
Ablativebubhutsamānāt bubhutsamānābhyām bubhutsamānebhyaḥ
Genitivebubhutsamānasya bubhutsamānayoḥ bubhutsamānānām
Locativebubhutsamāne bubhutsamānayoḥ bubhutsamāneṣu

Compound bubhutsamāna -

Adverb -bubhutsamānam -bubhutsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria