Declension table of ?bodhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebodhiṣyamāṇā bodhiṣyamāṇe bodhiṣyamāṇāḥ
Vocativebodhiṣyamāṇe bodhiṣyamāṇe bodhiṣyamāṇāḥ
Accusativebodhiṣyamāṇām bodhiṣyamāṇe bodhiṣyamāṇāḥ
Instrumentalbodhiṣyamāṇayā bodhiṣyamāṇābhyām bodhiṣyamāṇābhiḥ
Dativebodhiṣyamāṇāyai bodhiṣyamāṇābhyām bodhiṣyamāṇābhyaḥ
Ablativebodhiṣyamāṇāyāḥ bodhiṣyamāṇābhyām bodhiṣyamāṇābhyaḥ
Genitivebodhiṣyamāṇāyāḥ bodhiṣyamāṇayoḥ bodhiṣyamāṇānām
Locativebodhiṣyamāṇāyām bodhiṣyamāṇayoḥ bodhiṣyamāṇāsu

Adverb -bodhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria