Declension table of ?bubhodhiṣitavat

Deva

MasculineSingularDualPlural
Nominativebubhodhiṣitavān bubhodhiṣitavantau bubhodhiṣitavantaḥ
Vocativebubhodhiṣitavan bubhodhiṣitavantau bubhodhiṣitavantaḥ
Accusativebubhodhiṣitavantam bubhodhiṣitavantau bubhodhiṣitavataḥ
Instrumentalbubhodhiṣitavatā bubhodhiṣitavadbhyām bubhodhiṣitavadbhiḥ
Dativebubhodhiṣitavate bubhodhiṣitavadbhyām bubhodhiṣitavadbhyaḥ
Ablativebubhodhiṣitavataḥ bubhodhiṣitavadbhyām bubhodhiṣitavadbhyaḥ
Genitivebubhodhiṣitavataḥ bubhodhiṣitavatoḥ bubhodhiṣitavatām
Locativebubhodhiṣitavati bubhodhiṣitavatoḥ bubhodhiṣitavatsu

Compound bubhodhiṣitavat -

Adverb -bubhodhiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria