Declension table of ?bubhodiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebubhodiṣyamāṇā bubhodiṣyamāṇe bubhodiṣyamāṇāḥ
Vocativebubhodiṣyamāṇe bubhodiṣyamāṇe bubhodiṣyamāṇāḥ
Accusativebubhodiṣyamāṇām bubhodiṣyamāṇe bubhodiṣyamāṇāḥ
Instrumentalbubhodiṣyamāṇayā bubhodiṣyamāṇābhyām bubhodiṣyamāṇābhiḥ
Dativebubhodiṣyamāṇāyai bubhodiṣyamāṇābhyām bubhodiṣyamāṇābhyaḥ
Ablativebubhodiṣyamāṇāyāḥ bubhodiṣyamāṇābhyām bubhodiṣyamāṇābhyaḥ
Genitivebubhodiṣyamāṇāyāḥ bubhodiṣyamāṇayoḥ bubhodiṣyamāṇānām
Locativebubhodiṣyamāṇāyām bubhodiṣyamāṇayoḥ bubhodiṣyamāṇāsu

Adverb -bubhodiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria