Declension table of ?bubhutsitā

Deva

FeminineSingularDualPlural
Nominativebubhutsitā bubhutsite bubhutsitāḥ
Vocativebubhutsite bubhutsite bubhutsitāḥ
Accusativebubhutsitām bubhutsite bubhutsitāḥ
Instrumentalbubhutsitayā bubhutsitābhyām bubhutsitābhiḥ
Dativebubhutsitāyai bubhutsitābhyām bubhutsitābhyaḥ
Ablativebubhutsitāyāḥ bubhutsitābhyām bubhutsitābhyaḥ
Genitivebubhutsitāyāḥ bubhutsitayoḥ bubhutsitānām
Locativebubhutsitāyām bubhutsitayoḥ bubhutsitāsu

Adverb -bubhutsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria