Declension table of ?buddhavat

Deva

MasculineSingularDualPlural
Nominativebuddhavān buddhavantau buddhavantaḥ
Vocativebuddhavan buddhavantau buddhavantaḥ
Accusativebuddhavantam buddhavantau buddhavataḥ
Instrumentalbuddhavatā buddhavadbhyām buddhavadbhiḥ
Dativebuddhavate buddhavadbhyām buddhavadbhyaḥ
Ablativebuddhavataḥ buddhavadbhyām buddhavadbhyaḥ
Genitivebuddhavataḥ buddhavatoḥ buddhavatām
Locativebuddhavati buddhavatoḥ buddhavatsu

Compound buddhavat -

Adverb -buddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria