Declension table of ?bubhodiṣita

Deva

MasculineSingularDualPlural
Nominativebubhodiṣitaḥ bubhodiṣitau bubhodiṣitāḥ
Vocativebubhodiṣita bubhodiṣitau bubhodiṣitāḥ
Accusativebubhodiṣitam bubhodiṣitau bubhodiṣitān
Instrumentalbubhodiṣitena bubhodiṣitābhyām bubhodiṣitaiḥ bubhodiṣitebhiḥ
Dativebubhodiṣitāya bubhodiṣitābhyām bubhodiṣitebhyaḥ
Ablativebubhodiṣitāt bubhodiṣitābhyām bubhodiṣitebhyaḥ
Genitivebubhodiṣitasya bubhodiṣitayoḥ bubhodiṣitānām
Locativebubhodiṣite bubhodiṣitayoḥ bubhodiṣiteṣu

Compound bubhodiṣita -

Adverb -bubhodiṣitam -bubhodiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria