Declension table of ?bodhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebodhayiṣyamāṇaḥ bodhayiṣyamāṇau bodhayiṣyamāṇāḥ
Vocativebodhayiṣyamāṇa bodhayiṣyamāṇau bodhayiṣyamāṇāḥ
Accusativebodhayiṣyamāṇam bodhayiṣyamāṇau bodhayiṣyamāṇān
Instrumentalbodhayiṣyamāṇena bodhayiṣyamāṇābhyām bodhayiṣyamāṇaiḥ bodhayiṣyamāṇebhiḥ
Dativebodhayiṣyamāṇāya bodhayiṣyamāṇābhyām bodhayiṣyamāṇebhyaḥ
Ablativebodhayiṣyamāṇāt bodhayiṣyamāṇābhyām bodhayiṣyamāṇebhyaḥ
Genitivebodhayiṣyamāṇasya bodhayiṣyamāṇayoḥ bodhayiṣyamāṇānām
Locativebodhayiṣyamāṇe bodhayiṣyamāṇayoḥ bodhayiṣyamāṇeṣu

Compound bodhayiṣyamāṇa -

Adverb -bodhayiṣyamāṇam -bodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria