Declension table of ?bodhat

Deva

MasculineSingularDualPlural
Nominativebodhan bodhantau bodhantaḥ
Vocativebodhan bodhantau bodhantaḥ
Accusativebodhantam bodhantau bodhataḥ
Instrumentalbodhatā bodhadbhyām bodhadbhiḥ
Dativebodhate bodhadbhyām bodhadbhyaḥ
Ablativebodhataḥ bodhadbhyām bodhadbhyaḥ
Genitivebodhataḥ bodhatoḥ bodhatām
Locativebodhati bodhatoḥ bodhatsu

Compound bodhat -

Adverb -bodhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria