Declension table of bodhita

Deva

NeuterSingularDualPlural
Nominativebodhitam bodhite bodhitāni
Vocativebodhita bodhite bodhitāni
Accusativebodhitam bodhite bodhitāni
Instrumentalbodhitena bodhitābhyām bodhitaiḥ
Dativebodhitāya bodhitābhyām bodhitebhyaḥ
Ablativebodhitāt bodhitābhyām bodhitebhyaḥ
Genitivebodhitasya bodhitayoḥ bodhitānām
Locativebodhite bodhitayoḥ bodhiteṣu

Compound bodhita -

Adverb -bodhitam -bodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria