Declension table of ?bodhitavat

Deva

NeuterSingularDualPlural
Nominativebodhitavat bodhitavantī bodhitavatī bodhitavanti
Vocativebodhitavat bodhitavantī bodhitavatī bodhitavanti
Accusativebodhitavat bodhitavantī bodhitavatī bodhitavanti
Instrumentalbodhitavatā bodhitavadbhyām bodhitavadbhiḥ
Dativebodhitavate bodhitavadbhyām bodhitavadbhyaḥ
Ablativebodhitavataḥ bodhitavadbhyām bodhitavadbhyaḥ
Genitivebodhitavataḥ bodhitavatoḥ bodhitavatām
Locativebodhitavati bodhitavatoḥ bodhitavatsu

Adverb -bodhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria