Declension table of ?boddhavya

Deva

NeuterSingularDualPlural
Nominativeboddhavyam boddhavye boddhavyāni
Vocativeboddhavya boddhavye boddhavyāni
Accusativeboddhavyam boddhavye boddhavyāni
Instrumentalboddhavyena boddhavyābhyām boddhavyaiḥ
Dativeboddhavyāya boddhavyābhyām boddhavyebhyaḥ
Ablativeboddhavyāt boddhavyābhyām boddhavyebhyaḥ
Genitiveboddhavyasya boddhavyayoḥ boddhavyānām
Locativeboddhavye boddhavyayoḥ boddhavyeṣu

Compound boddhavya -

Adverb -boddhavyam -boddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria