Declension table of ?bubhutsamānā

Deva

FeminineSingularDualPlural
Nominativebubhutsamānā bubhutsamāne bubhutsamānāḥ
Vocativebubhutsamāne bubhutsamāne bubhutsamānāḥ
Accusativebubhutsamānām bubhutsamāne bubhutsamānāḥ
Instrumentalbubhutsamānayā bubhutsamānābhyām bubhutsamānābhiḥ
Dativebubhutsamānāyai bubhutsamānābhyām bubhutsamānābhyaḥ
Ablativebubhutsamānāyāḥ bubhutsamānābhyām bubhutsamānābhyaḥ
Genitivebubhutsamānāyāḥ bubhutsamānayoḥ bubhutsamānānām
Locativebubhutsamānāyām bubhutsamānayoḥ bubhutsamānāsu

Adverb -bubhutsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria