तिङन्तावली बुध्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबोधति बोधतः बोधन्ति
मध्यमबोधसि बोधथः बोधथ
उत्तमबोधामि बोधावः बोधामः


कर्मणिएकद्विबहु
प्रथमबुध्यते बुध्येते बुध्यन्ते
मध्यमबुध्यसे बुध्येथे बुध्यध्वे
उत्तमबुध्ये बुध्यावहे बुध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबोधत् अबोधताम् अबोधन्
मध्यमअबोधः अबोधतम् अबोधत
उत्तमअबोधम् अबोधाव अबोधाम


कर्मणिएकद्विबहु
प्रथमअबुध्यत अबुध्येताम् अबुध्यन्त
मध्यमअबुध्यथाः अबुध्येथाम् अबुध्यध्वम्
उत्तमअबुध्ये अबुध्यावहि अबुध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबोधेत् बोधेताम् बोधेयुः
मध्यमबोधेः बोधेतम् बोधेत
उत्तमबोधेयम् बोधेव बोधेम


कर्मणिएकद्विबहु
प्रथमबुध्येत बुध्येयाताम् बुध्येरन्
मध्यमबुध्येथाः बुध्येयाथाम् बुध्येध्वम्
उत्तमबुध्येय बुध्येवहि बुध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबोधतु बोधताम् बोधन्तु
मध्यमबोध बोधतम् बोधत
उत्तमबोधानि बोधाव बोधाम


कर्मणिएकद्विबहु
प्रथमबुध्यताम् बुध्येताम् बुध्यन्ताम्
मध्यमबुध्यस्व बुध्येथाम् बुध्यध्वम्
उत्तमबुध्यै बुध्यावहै बुध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभोत्स्यति बोधिष्यति भोत्स्यतः बोधिष्यतः भोत्स्यन्ति बोधिष्यन्ति
मध्यमभोत्स्यसि बोधिष्यसि भोत्स्यथः बोधिष्यथः भोत्स्यथ बोधिष्यथ
उत्तमभोत्स्यामि बोधिष्यामि भोत्स्यावः बोधिष्यावः भोत्स्यामः बोधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभोत्स्यते बोधिष्यते भोत्स्येते बोधिष्येते भोत्स्यन्ते बोधिष्यन्ते
मध्यमभोत्स्यसे बोधिष्यसे भोत्स्येथे बोधिष्येथे भोत्स्यध्वे बोधिष्यध्वे
उत्तमभोत्स्ये बोधिष्ये भोत्स्यावहे बोधिष्यावहे भोत्स्यामहे बोधिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभोत्स्यत् अबोधिष्यत् अभोत्स्यताम् अबोधिष्यताम् अभोत्स्यन् अबोधिष्यन्
मध्यमअभोत्स्यः अबोधिष्यः अभोत्स्यतम् अबोधिष्यतम् अभोत्स्यत अबोधिष्यत
उत्तमअभोत्स्यम् अबोधिष्यम् अभोत्स्याव अबोधिष्याव अभोत्स्याम अबोधिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअभोत्स्यत अबोधिष्यत अभोत्स्येताम् अबोधिष्येताम् अभोत्स्यन्त अबोधिष्यन्त
मध्यमअभोत्स्यथाः अबोधिष्यथाः अभोत्स्येथाम् अबोधिष्येथाम् अभोत्स्यध्वम् अबोधिष्यध्वम्
उत्तमअभोत्स्ये अबोधिष्ये अभोत्स्यावहि अबोधिष्यावहि अभोत्स्यामहि अबोधिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमबोधिता बोद्धा बोधितारौ बोद्धारौ बोधितारः बोद्धारः
मध्यमबोधितासि बोद्धासि बोधितास्थः बोद्धास्थः बोधितास्थ बोद्धास्थ
उत्तमबोधितास्मि बोद्धास्मि बोधितास्वः बोद्धास्वः बोधितास्मः बोद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुबोध बुबुधतुः बुबुधुः
मध्यमबुबोधिथ बुबुधथुः बुबुध
उत्तमबुबोध बुबुधिव बुबुधिम


आत्मनेपदेएकद्विबहु
प्रथमबुबुधे बुबुधाते बुबुधिरे
मध्यमबुबुधिषे बुबुधाथे बुबुधिध्वे
उत्तमबुबुधे बुबुधिवहे बुबुधिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअबोधीत् अबोधिष्टाम् अबोधिषुः
मध्यमअबोधीः अबोधिष्टम् अबोधिष्ट
उत्तमअबोधिषम् अबोधिष्व अबोधिष्म


आत्मनेपदेएकद्विबहु
प्रथमअबोधिष्ट अबोधिषाताम् अबोधिषत
मध्यमअबोधिष्ठाः अबोधिषाथाम् अबोधिध्वम्
उत्तमअबोधिषि अबोधिष्वहि अबोधिष्महि


कर्मणिएकद्विबहु
प्रथमअबोधि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमबोधीत् बोधिष्टाम् बोधिषुः
मध्यमबोधीः बोधिष्टम् बोधिष्ट
उत्तमबोधिषम् बोधिष्व बोधिष्म


आत्मनेपदेएकद्विबहु
प्रथमबोधिष्ट बोधिषाताम् बोधिषत
मध्यमबोधिष्ठाः बोधिषाथाम् बोधिध्वम्
उत्तमबोधिषि बोधिष्वहि बोधिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबुध्यात् बुध्यास्ताम् बुध्यासुः
मध्यमबुध्याः बुध्यास्तम् बुध्यास्त
उत्तमबुध्यासम् बुध्यास्व बुध्यास्म

कृदन्त

क्त
बुद्ध m. n. बुद्धा f.

क्तवतु
बुद्धवत् m. n. बुद्धवती f.

शतृ
बोधत् m. n. बोधन्ती f.

शानच् कर्मणि
बुध्यमान m. n. बुध्यमाना f.

लुडादेश पर
भोत्स्यत् m. n. भोत्स्यन्ती f.

लुडादेश पर
बोधिष्यत् m. n. बोधिष्यन्ती f.

लुडादेश आत्म
बोधिष्यमाण m. n. बोधिष्यमाणा f.

लुडादेश आत्म
भोत्स्यमान m. n. भोत्स्यमाना f.

यत्
बोद्धव्य m. n. बोद्धव्या f.

तव्य
बोधितव्य m. n. बोधितव्या f.

यत्
बोध्य m. n. बोध्या f.

अनीयर्
बोधनीय m. n. बोधनीया f.

लिडादेश पर
बुबुध्वस् m. n. बुबुधुषी f.

लिडादेश आत्म
बुबुधान m. n. बुबुधाना f.

अव्यय

तुमुन्
बोधितुम्

तुमुन्
बोद्धुम्

क्त्वा
बुद्ध्वा

ल्यप्
॰बुध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमबोधयति बोधयतः बोधयन्ति
मध्यमबोधयसि बोधयथः बोधयथ
उत्तमबोधयामि बोधयावः बोधयामः


आत्मनेपदेएकद्विबहु
प्रथमबोधयते बोधयेते बोधयन्ते
मध्यमबोधयसे बोधयेथे बोधयध्वे
उत्तमबोधये बोधयावहे बोधयामहे


कर्मणिएकद्विबहु
प्रथमबोध्यते बोध्येते बोध्यन्ते
मध्यमबोध्यसे बोध्येथे बोध्यध्वे
उत्तमबोध्ये बोध्यावहे बोध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबोधयत् अबोधयताम् अबोधयन्
मध्यमअबोधयः अबोधयतम् अबोधयत
उत्तमअबोधयम् अबोधयाव अबोधयाम


आत्मनेपदेएकद्विबहु
प्रथमअबोधयत अबोधयेताम् अबोधयन्त
मध्यमअबोधयथाः अबोधयेथाम् अबोधयध्वम्
उत्तमअबोधये अबोधयावहि अबोधयामहि


कर्मणिएकद्विबहु
प्रथमअबोध्यत अबोध्येताम् अबोध्यन्त
मध्यमअबोध्यथाः अबोध्येथाम् अबोध्यध्वम्
उत्तमअबोध्ये अबोध्यावहि अबोध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबोधयेत् बोधयेताम् बोधयेयुः
मध्यमबोधयेः बोधयेतम् बोधयेत
उत्तमबोधयेयम् बोधयेव बोधयेम


आत्मनेपदेएकद्विबहु
प्रथमबोधयेत बोधयेयाताम् बोधयेरन्
मध्यमबोधयेथाः बोधयेयाथाम् बोधयेध्वम्
उत्तमबोधयेय बोधयेवहि बोधयेमहि


कर्मणिएकद्विबहु
प्रथमबोध्येत बोध्येयाताम् बोध्येरन्
मध्यमबोध्येथाः बोध्येयाथाम् बोध्येध्वम्
उत्तमबोध्येय बोध्येवहि बोध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबोधयतु बोधयताम् बोधयन्तु
मध्यमबोधय बोधयतम् बोधयत
उत्तमबोधयानि बोधयाव बोधयाम


आत्मनेपदेएकद्विबहु
प्रथमबोधयताम् बोधयेताम् बोधयन्ताम्
मध्यमबोधयस्व बोधयेथाम् बोधयध्वम्
उत्तमबोधयै बोधयावहै बोधयामहै


कर्मणिएकद्विबहु
प्रथमबोध्यताम् बोध्येताम् बोध्यन्ताम्
मध्यमबोध्यस्व बोध्येथाम् बोध्यध्वम्
उत्तमबोध्यै बोध्यावहै बोध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबोधयिष्यति बोधयिष्यतः बोधयिष्यन्ति
मध्यमबोधयिष्यसि बोधयिष्यथः बोधयिष्यथ
उत्तमबोधयिष्यामि बोधयिष्यावः बोधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबोधयिष्यते बोधयिष्येते बोधयिष्यन्ते
मध्यमबोधयिष्यसे बोधयिष्येथे बोधयिष्यध्वे
उत्तमबोधयिष्ये बोधयिष्यावहे बोधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबोधयिता बोधयितारौ बोधयितारः
मध्यमबोधयितासि बोधयितास्थः बोधयितास्थ
उत्तमबोधयितास्मि बोधयितास्वः बोधयितास्मः

कृदन्त

क्त
बोधित m. n. बोधिता f.

क्तवतु
बोधितवत् m. n. बोधितवती f.

शतृ
बोधयत् m. n. बोधयन्ती f.

शानच्
बोधयमान m. n. बोधयमाना f.

शानच् कर्मणि
बोध्यमान m. n. बोध्यमाना f.

लुडादेश पर
बोधयिष्यत् m. n. बोधयिष्यन्ती f.

लुडादेश आत्म
बोधयिष्यमाण m. n. बोधयिष्यमाणा f.

यत्
बोध्य m. n. बोध्या f.

अनीयर्
बोधनीय m. n. बोधनीया f.

तव्य
बोधयितव्य m. n. बोधयितव्या f.

अव्यय

तुमुन्
बोधयितुम्

क्त्वा
बोधयित्वा

ल्यप्
॰बोध्य

लिट्
बोधयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमबोभोद्धि बोभुधीति बोभुद्धः बोभुधति
मध्यमबोभोत्सि बोभुधीषि बोभुद्धः बोभुद्ध
उत्तमबोभोध्मि बोभुधीमि बोभुध्वः बोभुध्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबोभोत् अबोभुधीत् अबोभुद्धाम् अबोभोधुः
मध्यमअबोभोत् अबोभुधीः अबोभुद्धम् अबोभुद्ध
उत्तमअबोभोधम् अबोभुध्व अबोभुध्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबोभुध्यात् बोभुध्याताम् बोभुध्युः
मध्यमबोभुध्याः बोभुध्यातम् बोभुध्यात
उत्तमबोभुध्याम् बोभुध्याव बोभुध्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमबोभोद्धु बोभुधीतु बोभुद्धाम् बोभुधतु
मध्यमबोभुद्धि बोभुद्धम् बोभुद्ध
उत्तमबोभोधानि बोभोधाव बोभोधाम

कृदन्त

शतृ
बोभुधत् m. n. बोभुधती f.

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमबुभोधिषति बुभुत्सति बुभोधिषतः बुभुत्सतः बुभोधिषन्ति बुभुत्सन्ति
मध्यमबुभोधिषसि बुभुत्ससि बुभोधिषथः बुभुत्सथः बुभोधिषथ बुभुत्सथ
उत्तमबुभोधिषामि बुभुत्सामि बुभोधिषावः बुभुत्सावः बुभोधिषामः बुभुत्सामः


आत्मनेपदेएकद्विबहु
प्रथमबुभोदिषते बुभुत्सते बुभोदिषेते बुभुत्सेते बुभोदिषन्ते बुभुत्सन्ते
मध्यमबुभोदिषसे बुभुत्ससे बुभोदिषेथे बुभुत्सेथे बुभोदिषध्वे बुभुत्सध्वे
उत्तमबुभोदिषे बुभुत्से बुभोदिषावहे बुभुत्सावहे बुभोदिषामहे बुभुत्सामहे


कर्मणिएकद्विबहु
प्रथमबुभोधिष्यते बुभोदिष्यते बुभुत्स्यते बुभोधिष्येते बुभोदिष्येते बुभुत्स्येते बुभोधिष्यन्ते बुभोदिष्यन्ते बुभुत्स्यन्ते
मध्यमबुभोधिष्यसे बुभोदिष्यसे बुभुत्स्यसे बुभोधिष्येथे बुभोदिष्येथे बुभुत्स्येथे बुभोधिष्यध्वे बुभोदिष्यध्वे बुभुत्स्यध्वे
उत्तमबुभोधिष्ये बुभोदिष्ये बुभुत्स्ये बुभोधिष्यावहे बुभोदिष्यावहे बुभुत्स्यावहे बुभोधिष्यामहे बुभोदिष्यामहे बुभुत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबुभोधिषत् अबुभुत्सत् अबुभोधिषताम् अबुभुत्सताम् अबुभोधिषन् अबुभुत्सन्
मध्यमअबुभोधिषः अबुभुत्सः अबुभोधिषतम् अबुभुत्सतम् अबुभोधिषत अबुभुत्सत
उत्तमअबुभोधिषम् अबुभुत्सम् अबुभोधिषाव अबुभुत्साव अबुभोधिषाम अबुभुत्साम


आत्मनेपदेएकद्विबहु
प्रथमअबुभोदिषत अबुभुत्सत अबुभोदिषेताम् अबुभुत्सेताम् अबुभोदिषन्त अबुभुत्सन्त
मध्यमअबुभोदिषथाः अबुभुत्सथाः अबुभोदिषेथाम् अबुभुत्सेथाम् अबुभोदिषध्वम् अबुभुत्सध्वम्
उत्तमअबुभोदिषे अबुभुत्से अबुभोदिषावहि अबुभुत्सावहि अबुभोदिषामहि अबुभुत्सामहि


कर्मणिएकद्विबहु
प्रथमअबुभोधिष्यत अबुभोदिष्यत अबुभुत्स्यत अबुभोधिष्येताम् अबुभोदिष्येताम् अबुभुत्स्येताम् अबुभोधिष्यन्त अबुभोदिष्यन्त अबुभुत्स्यन्त
मध्यमअबुभोधिष्यथाः अबुभोदिष्यथाः अबुभुत्स्यथाः अबुभोधिष्येथाम् अबुभोदिष्येथाम् अबुभुत्स्येथाम् अबुभोधिष्यध्वम् अबुभोदिष्यध्वम् अबुभुत्स्यध्वम्
उत्तमअबुभोधिष्ये अबुभोदिष्ये अबुभुत्स्ये अबुभोधिष्यावहि अबुभोदिष्यावहि अबुभुत्स्यावहि अबुभोधिष्यामहि अबुभोदिष्यामहि अबुभुत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबुभोधिषेत् बुभुत्सेत् बुभोधिषेताम् बुभुत्सेताम् बुभोधिषेयुः बुभुत्सेयुः
मध्यमबुभोधिषेः बुभुत्सेः बुभोधिषेतम् बुभुत्सेतम् बुभोधिषेत बुभुत्सेत
उत्तमबुभोधिषेयम् बुभुत्सेयम् बुभोधिषेव बुभुत्सेव बुभोधिषेम बुभुत्सेम


आत्मनेपदेएकद्विबहु
प्रथमबुभोदिषेत बुभुत्सेत बुभोदिषेयाताम् बुभुत्सेयाताम् बुभोदिषेरन् बुभुत्सेरन्
मध्यमबुभोदिषेथाः बुभुत्सेथाः बुभोदिषेयाथाम् बुभुत्सेयाथाम् बुभोदिषेध्वम् बुभुत्सेध्वम्
उत्तमबुभोदिषेय बुभुत्सेय बुभोदिषेवहि बुभुत्सेवहि बुभोदिषेमहि बुभुत्सेमहि


कर्मणिएकद्विबहु
प्रथमबुभोधिष्येत बुभोदिष्येत बुभुत्स्येत बुभोधिष्येयाताम् बुभोदिष्येयाताम् बुभुत्स्येयाताम् बुभोधिष्येरन् बुभोदिष्येरन् बुभुत्स्येरन्
मध्यमबुभोधिष्येथाः बुभोदिष्येथाः बुभुत्स्येथाः बुभोधिष्येयाथाम् बुभोदिष्येयाथाम् बुभुत्स्येयाथाम् बुभोधिष्येध्वम् बुभोदिष्येध्वम् बुभुत्स्येध्वम्
उत्तमबुभोधिष्येय बुभोदिष्येय बुभुत्स्येय बुभोधिष्येवहि बुभोदिष्येवहि बुभुत्स्येवहि बुभोधिष्येमहि बुभोदिष्येमहि बुभुत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबुभोधिषतु बुभुत्सतु बुभोधिषताम् बुभुत्सताम् बुभोधिषन्तु बुभुत्सन्तु
मध्यमबुभोधिष बुभुत्स बुभोधिषतम् बुभुत्सतम् बुभोधिषत बुभुत्सत
उत्तमबुभोधिषाणि बुभुत्सानि बुभोधिषाव बुभुत्साव बुभोधिषाम बुभुत्साम


आत्मनेपदेएकद्विबहु
प्रथमबुभोदिषताम् बुभुत्सताम् बुभोदिषेताम् बुभुत्सेताम् बुभोदिषन्ताम् बुभुत्सन्ताम्
मध्यमबुभोदिषस्व बुभुत्सस्व बुभोदिषेथाम् बुभुत्सेथाम् बुभोदिषध्वम् बुभुत्सध्वम्
उत्तमबुभोदिषै बुभुत्सै बुभोदिषावहै बुभुत्सावहै बुभोदिषामहै बुभुत्सामहै


कर्मणिएकद्विबहु
प्रथमबुभोधिष्यताम् बुभोदिष्यताम् बुभुत्स्यताम् बुभोधिष्येताम् बुभोदिष्येताम् बुभुत्स्येताम् बुभोधिष्यन्ताम् बुभोदिष्यन्ताम् बुभुत्स्यन्ताम्
मध्यमबुभोधिष्यस्व बुभोदिष्यस्व बुभुत्स्यस्व बुभोधिष्येथाम् बुभोदिष्येथाम् बुभुत्स्येथाम् बुभोधिष्यध्वम् बुभोदिष्यध्वम् बुभुत्स्यध्वम्
उत्तमबुभोधिष्यै बुभोदिष्यै बुभुत्स्यै बुभोधिष्यावहै बुभोदिष्यावहै बुभुत्स्यावहै बुभोधिष्यामहै बुभोदिष्यामहै बुभुत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबुभोधिष्यति बुभुत्स्यति बुभोधिष्यतः बुभुत्स्यतः बुभोधिष्यन्ति बुभुत्स्यन्ति
मध्यमबुभोधिष्यसि बुभुत्स्यसि बुभोधिष्यथः बुभुत्स्यथः बुभोधिष्यथ बुभुत्स्यथ
उत्तमबुभोधिष्यामि बुभुत्स्यामि बुभोधिष्यावः बुभुत्स्यावः बुभोधिष्यामः बुभुत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमबुभोदिष्यते बुभुत्स्यते बुभोदिष्येते बुभुत्स्येते बुभोदिष्यन्ते बुभुत्स्यन्ते
मध्यमबुभोदिष्यसे बुभुत्स्यसे बुभोदिष्येथे बुभुत्स्येथे बुभोदिष्यध्वे बुभुत्स्यध्वे
उत्तमबुभोदिष्ये बुभुत्स्ये बुभोदिष्यावहे बुभुत्स्यावहे बुभोदिष्यामहे बुभुत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबुभोधिषिता बुभोदिषिता बुभुत्सिता बुभोधिषितारौ बुभोदिषितारौ बुभुत्सितारौ बुभोधिषितारः बुभोदिषितारः बुभुत्सितारः
मध्यमबुभोधिषितासि बुभोदिषितासि बुभुत्सितासि बुभोधिषितास्थः बुभोदिषितास्थः बुभुत्सितास्थः बुभोधिषितास्थ बुभोदिषितास्थ बुभुत्सितास्थ
उत्तमबुभोधिषितास्मि बुभोदिषितास्मि बुभुत्सितास्मि बुभोधिषितास्वः बुभोदिषितास्वः बुभुत्सितास्वः बुभोधिषितास्मः बुभोदिषितास्मः बुभुत्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुबुभोधिष बुबुभुत्स बुबुभोधिषतुः बुबुभुत्सतुः बुबुभोधिषुः बुबुभुत्सुः
मध्यमबुबुभोधिषिथ बुबुभुत्सिथ बुबुभोधिषथुः बुबुभुत्सथुः बुबुभोधिष बुबुभुत्स
उत्तमबुबुभोधिष बुबुभुत्स बुबुभोधिषिव बुबुभुत्सिव बुबुभोधिषिम बुबुभुत्सिम


आत्मनेपदेएकद्विबहु
प्रथमबुबुभोदिषे बुबुभुत्से बुबुभोदिषाते बुबुभुत्साते बुबुभोदिषिरे बुबुभुत्सिरे
मध्यमबुबुभोदिषिषे बुबुभुत्सिषे बुबुभोदिषाथे बुबुभुत्साथे बुबुभोदिषिध्वे बुबुभुत्सिध्वे
उत्तमबुबुभोदिषे बुबुभुत्से बुबुभोदिषिवहे बुबुभुत्सिवहे बुबुभोदिषिमहे बुबुभुत्सिमहे

कृदन्त

क्त
बुभुत्सित m. n. बुभुत्सिता f.

क्त
बुभोधिषित m. n. बुभोधिषिता f.

क्त
बुभोदिषित m. n. बुभोदिषिता f.

क्तवतु
बुभोदिषितवत् m. n. बुभोदिषितवती f.

क्तवतु
बुभोधिषितवत् m. n. बुभोधिषितवती f.

क्तवतु
बुभुत्सितवत् m. n. बुभुत्सितवती f.

शतृ
बुभुत्सत् m. n. बुभुत्सन्ती f.

शतृ
बुभोधिषत् m. n. बुभोधिषन्ती f.

शानच्
बुभोदिषमाण m. n. बुभोदिषमाणा f.

शानच्
बुभुत्समान m. n. बुभुत्समाना f.

शानच् कर्मणि
बुभुत्स्यमान m. n. बुभुत्स्यमाना f.

शानच् कर्मणि
बुभोधिष्यमाण m. n. बुभोधिष्यमाणा f.

शानच् कर्मणि
बुभोदिष्यमाण m. n. बुभोदिष्यमाणा f.

लुडादेश पर
बुभोधिष्यत् m. n. बुभोधिष्यन्ती f.

लुडादेश पर
बुभुत्स्यत् m. n. बुभुत्स्यन्ती f.

अनीयर्
बुभोदिषणीय m. n. बुभोदिषणीया f.

यत्
बुभोदिष्य m. n. बुभोदिष्या f.

तव्य
बुभोदिषितव्य m. n. बुभोदिषितव्या f.

अनीयर्
बुभोधिषणीय m. n. बुभोधिषणीया f.

यत्
बुभोधिष्य m. n. बुभोधिष्या f.

तव्य
बुभोधिषितव्य m. n. बुभोधिषितव्या f.

अनीयर्
बुभुत्सनीय m. n. बुभुत्सनीया f.

यत्
बुभुत्स्य m. n. बुभुत्स्या f.

तव्य
बुभुत्सितव्य m. n. बुभुत्सितव्या f.

लिडादेश पर
बुबुभुत्स्वस् m. n. बुबुभुत्सुषी f.

लिडादेश पर
बुबुभोधिष्वस् m. n. बुबुभोधिषुषी f.

लिडादेश आत्म
बुबुभोदिषाण m. n. बुबुभोदिषाणा f.

लिडादेश आत्म
बुबुभुत्सान m. n. बुबुभुत्साना f.

अव्यय

तुमुन्
बुभोधिषितुम्

तुमुन्
बुभोदिषितुम्

तुमुन्
बुभुत्सितुम्

क्त्वा
बुभोधिषित्वा

क्त्वा
बुभोदिषित्वा

क्त्वा
बुभुत्सित्वा

ल्यप्
॰बुभोधिष्य

ल्यप्
॰बुभोदिष्य

ल्यप्
॰बुभुत्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria