Declension table of ?bodhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebodhayiṣyamāṇam bodhayiṣyamāṇe bodhayiṣyamāṇāni
Vocativebodhayiṣyamāṇa bodhayiṣyamāṇe bodhayiṣyamāṇāni
Accusativebodhayiṣyamāṇam bodhayiṣyamāṇe bodhayiṣyamāṇāni
Instrumentalbodhayiṣyamāṇena bodhayiṣyamāṇābhyām bodhayiṣyamāṇaiḥ
Dativebodhayiṣyamāṇāya bodhayiṣyamāṇābhyām bodhayiṣyamāṇebhyaḥ
Ablativebodhayiṣyamāṇāt bodhayiṣyamāṇābhyām bodhayiṣyamāṇebhyaḥ
Genitivebodhayiṣyamāṇasya bodhayiṣyamāṇayoḥ bodhayiṣyamāṇānām
Locativebodhayiṣyamāṇe bodhayiṣyamāṇayoḥ bodhayiṣyamāṇeṣu

Compound bodhayiṣyamāṇa -

Adverb -bodhayiṣyamāṇam -bodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria