Declension table of ?bubhodhiṣat

Deva

MasculineSingularDualPlural
Nominativebubhodhiṣan bubhodhiṣantau bubhodhiṣantaḥ
Vocativebubhodhiṣan bubhodhiṣantau bubhodhiṣantaḥ
Accusativebubhodhiṣantam bubhodhiṣantau bubhodhiṣataḥ
Instrumentalbubhodhiṣatā bubhodhiṣadbhyām bubhodhiṣadbhiḥ
Dativebubhodhiṣate bubhodhiṣadbhyām bubhodhiṣadbhyaḥ
Ablativebubhodhiṣataḥ bubhodhiṣadbhyām bubhodhiṣadbhyaḥ
Genitivebubhodhiṣataḥ bubhodhiṣatoḥ bubhodhiṣatām
Locativebubhodhiṣati bubhodhiṣatoḥ bubhodhiṣatsu

Compound bubhodhiṣat -

Adverb -bubhodhiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria