Declension table of ?bubhodhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebubhodhiṣyamāṇā bubhodhiṣyamāṇe bubhodhiṣyamāṇāḥ
Vocativebubhodhiṣyamāṇe bubhodhiṣyamāṇe bubhodhiṣyamāṇāḥ
Accusativebubhodhiṣyamāṇām bubhodhiṣyamāṇe bubhodhiṣyamāṇāḥ
Instrumentalbubhodhiṣyamāṇayā bubhodhiṣyamāṇābhyām bubhodhiṣyamāṇābhiḥ
Dativebubhodhiṣyamāṇāyai bubhodhiṣyamāṇābhyām bubhodhiṣyamāṇābhyaḥ
Ablativebubhodhiṣyamāṇāyāḥ bubhodhiṣyamāṇābhyām bubhodhiṣyamāṇābhyaḥ
Genitivebubhodhiṣyamāṇāyāḥ bubhodhiṣyamāṇayoḥ bubhodhiṣyamāṇānām
Locativebubhodhiṣyamāṇāyām bubhodhiṣyamāṇayoḥ bubhodhiṣyamāṇāsu

Adverb -bubhodhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria