Declension table of ?bubhodiṣitavat

Deva

NeuterSingularDualPlural
Nominativebubhodiṣitavat bubhodiṣitavantī bubhodiṣitavatī bubhodiṣitavanti
Vocativebubhodiṣitavat bubhodiṣitavantī bubhodiṣitavatī bubhodiṣitavanti
Accusativebubhodiṣitavat bubhodiṣitavantī bubhodiṣitavatī bubhodiṣitavanti
Instrumentalbubhodiṣitavatā bubhodiṣitavadbhyām bubhodiṣitavadbhiḥ
Dativebubhodiṣitavate bubhodiṣitavadbhyām bubhodiṣitavadbhyaḥ
Ablativebubhodiṣitavataḥ bubhodiṣitavadbhyām bubhodiṣitavadbhyaḥ
Genitivebubhodiṣitavataḥ bubhodiṣitavatoḥ bubhodiṣitavatām
Locativebubhodiṣitavati bubhodiṣitavatoḥ bubhodiṣitavatsu

Adverb -bubhodiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria