Declension table of ?bubhutsat

Deva

NeuterSingularDualPlural
Nominativebubhutsat bubhutsantī bubhutsatī bubhutsanti
Vocativebubhutsat bubhutsantī bubhutsatī bubhutsanti
Accusativebubhutsat bubhutsantī bubhutsatī bubhutsanti
Instrumentalbubhutsatā bubhutsadbhyām bubhutsadbhiḥ
Dativebubhutsate bubhutsadbhyām bubhutsadbhyaḥ
Ablativebubhutsataḥ bubhutsadbhyām bubhutsadbhyaḥ
Genitivebubhutsataḥ bubhutsatoḥ bubhutsatām
Locativebubhutsati bubhutsatoḥ bubhutsatsu

Adverb -bubhutsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria