Declension table of ?bubhutsitavya

Deva

MasculineSingularDualPlural
Nominativebubhutsitavyaḥ bubhutsitavyau bubhutsitavyāḥ
Vocativebubhutsitavya bubhutsitavyau bubhutsitavyāḥ
Accusativebubhutsitavyam bubhutsitavyau bubhutsitavyān
Instrumentalbubhutsitavyena bubhutsitavyābhyām bubhutsitavyaiḥ bubhutsitavyebhiḥ
Dativebubhutsitavyāya bubhutsitavyābhyām bubhutsitavyebhyaḥ
Ablativebubhutsitavyāt bubhutsitavyābhyām bubhutsitavyebhyaḥ
Genitivebubhutsitavyasya bubhutsitavyayoḥ bubhutsitavyānām
Locativebubhutsitavye bubhutsitavyayoḥ bubhutsitavyeṣu

Compound bubhutsitavya -

Adverb -bubhutsitavyam -bubhutsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria