Declension table of ?bubudhānā

Deva

FeminineSingularDualPlural
Nominativebubudhānā bubudhāne bubudhānāḥ
Vocativebubudhāne bubudhāne bubudhānāḥ
Accusativebubudhānām bubudhāne bubudhānāḥ
Instrumentalbubudhānayā bubudhānābhyām bubudhānābhiḥ
Dativebubudhānāyai bubudhānābhyām bubudhānābhyaḥ
Ablativebubudhānāyāḥ bubudhānābhyām bubudhānābhyaḥ
Genitivebubudhānāyāḥ bubudhānayoḥ bubudhānānām
Locativebubudhānāyām bubudhānayoḥ bubudhānāsu

Adverb -bubudhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria