Declension table of ?bodhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebodhayiṣyamāṇā bodhayiṣyamāṇe bodhayiṣyamāṇāḥ
Vocativebodhayiṣyamāṇe bodhayiṣyamāṇe bodhayiṣyamāṇāḥ
Accusativebodhayiṣyamāṇām bodhayiṣyamāṇe bodhayiṣyamāṇāḥ
Instrumentalbodhayiṣyamāṇayā bodhayiṣyamāṇābhyām bodhayiṣyamāṇābhiḥ
Dativebodhayiṣyamāṇāyai bodhayiṣyamāṇābhyām bodhayiṣyamāṇābhyaḥ
Ablativebodhayiṣyamāṇāyāḥ bodhayiṣyamāṇābhyām bodhayiṣyamāṇābhyaḥ
Genitivebodhayiṣyamāṇāyāḥ bodhayiṣyamāṇayoḥ bodhayiṣyamāṇānām
Locativebodhayiṣyamāṇāyām bodhayiṣyamāṇayoḥ bodhayiṣyamāṇāsu

Adverb -bodhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria