Declension table of ?bubhodiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebubhodiṣyamāṇam bubhodiṣyamāṇe bubhodiṣyamāṇāni
Vocativebubhodiṣyamāṇa bubhodiṣyamāṇe bubhodiṣyamāṇāni
Accusativebubhodiṣyamāṇam bubhodiṣyamāṇe bubhodiṣyamāṇāni
Instrumentalbubhodiṣyamāṇena bubhodiṣyamāṇābhyām bubhodiṣyamāṇaiḥ
Dativebubhodiṣyamāṇāya bubhodiṣyamāṇābhyām bubhodiṣyamāṇebhyaḥ
Ablativebubhodiṣyamāṇāt bubhodiṣyamāṇābhyām bubhodiṣyamāṇebhyaḥ
Genitivebubhodiṣyamāṇasya bubhodiṣyamāṇayoḥ bubhodiṣyamāṇānām
Locativebubhodiṣyamāṇe bubhodiṣyamāṇayoḥ bubhodiṣyamāṇeṣu

Compound bubhodiṣyamāṇa -

Adverb -bubhodiṣyamāṇam -bubhodiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria