Declension table of ?bodhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebodhayiṣyantī bodhayiṣyantyau bodhayiṣyantyaḥ
Vocativebodhayiṣyanti bodhayiṣyantyau bodhayiṣyantyaḥ
Accusativebodhayiṣyantīm bodhayiṣyantyau bodhayiṣyantīḥ
Instrumentalbodhayiṣyantyā bodhayiṣyantībhyām bodhayiṣyantībhiḥ
Dativebodhayiṣyantyai bodhayiṣyantībhyām bodhayiṣyantībhyaḥ
Ablativebodhayiṣyantyāḥ bodhayiṣyantībhyām bodhayiṣyantībhyaḥ
Genitivebodhayiṣyantyāḥ bodhayiṣyantyoḥ bodhayiṣyantīnām
Locativebodhayiṣyantyām bodhayiṣyantyoḥ bodhayiṣyantīṣu

Compound bodhayiṣyanti - bodhayiṣyantī -

Adverb -bodhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria