Conjugation tables of śrath

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśrathnāmi śrathnīvaḥ śrathnīmaḥ
Secondśrathnāsi śrathnīthaḥ śrathnītha
Thirdśrathnāti śrathnītaḥ śrathnanti


MiddleSingularDualPlural
Firstśrathne śrathnīvahe śrathnīmahe
Secondśrathnīṣe śrathnāthe śrathnīdhve
Thirdśrathnīte śrathnāte śrathnate


PassiveSingularDualPlural
Firstśrathye śrathyāvahe śrathyāmahe
Secondśrathyase śrathyethe śrathyadhve
Thirdśrathyate śrathyete śrathyante


Imperfect

ActiveSingularDualPlural
Firstaśrathnām aśrathnīva aśrathnīma
Secondaśrathnāḥ aśrathnītam aśrathnīta
Thirdaśrathnāt aśrathnītām aśrathnan


MiddleSingularDualPlural
Firstaśrathni aśrathnīvahi aśrathnīmahi
Secondaśrathnīthāḥ aśrathnāthām aśrathnīdhvam
Thirdaśrathnīta aśrathnātām aśrathnata


PassiveSingularDualPlural
Firstaśrathye aśrathyāvahi aśrathyāmahi
Secondaśrathyathāḥ aśrathyethām aśrathyadhvam
Thirdaśrathyata aśrathyetām aśrathyanta


Optative

ActiveSingularDualPlural
Firstśrathnīyām śrathnīyāva śrathnīyāma
Secondśrathnīyāḥ śrathnīyātam śrathnīyāta
Thirdśrathnīyāt śrathnīyātām śrathnīyuḥ


MiddleSingularDualPlural
Firstśrathnīya śrathnīvahi śrathnīmahi
Secondśrathnīthāḥ śrathnīyāthām śrathnīdhvam
Thirdśrathnīta śrathnīyātām śrathnīran


PassiveSingularDualPlural
Firstśrathyeya śrathyevahi śrathyemahi
Secondśrathyethāḥ śrathyeyāthām śrathyedhvam
Thirdśrathyeta śrathyeyātām śrathyeran


Imperative

ActiveSingularDualPlural
Firstśrathnāni śrathnāva śrathnāma
Secondśrathāna śrathnītam śrathnīta
Thirdśrathnātu śrathnītām śrathnantu


MiddleSingularDualPlural
Firstśrathnai śrathnāvahai śrathnāmahai
Secondśrathnīṣva śrathnāthām śrathnīdhvam
Thirdśrathnītām śrathnātām śrathnatām


PassiveSingularDualPlural
Firstśrathyai śrathyāvahai śrathyāmahai
Secondśrathyasva śrathyethām śrathyadhvam
Thirdśrathyatām śrathyetām śrathyantām


Future

ActiveSingularDualPlural
Firstśranthiṣyāmi śranthiṣyāvaḥ śranthiṣyāmaḥ
Secondśranthiṣyasi śranthiṣyathaḥ śranthiṣyatha
Thirdśranthiṣyati śranthiṣyataḥ śranthiṣyanti


MiddleSingularDualPlural
Firstśranthiṣye śranthiṣyāvahe śranthiṣyāmahe
Secondśranthiṣyase śranthiṣyethe śranthiṣyadhve
Thirdśranthiṣyate śranthiṣyete śranthiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśranthitāsmi śranthitāsvaḥ śranthitāsmaḥ
Secondśranthitāsi śranthitāsthaḥ śranthitāstha
Thirdśranthitā śranthitārau śranthitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrātha śaśrantha śrethiva śrethima
Secondśrethitha śaśranttha śrethathuḥ śretha
Thirdśaśrātha śrethatuḥ śrethuḥ


MiddleSingularDualPlural
Firstśrethe śrethivahe śrethimahe
Secondśrethiṣe śrethāthe śrethidhve
Thirdśrethe śrethāte śrethire


Benedictive

ActiveSingularDualPlural
Firstśrathyāsam śrathyāsva śrathyāsma
Secondśrathyāḥ śrathyāstam śrathyāsta
Thirdśrathyāt śrathyāstām śrathyāsuḥ

Participles

Past Passive Participle
śranthita m. n. śranthitā f.

Past Active Participle
śranthitavat m. n. śranthitavatī f.

Present Active Participle
śrathnat m. n. śrathnatī f.

Present Middle Participle
śrathnāna m. n. śrathnānā f.

Present Passive Participle
śrathyamāna m. n. śrathyamānā f.

Future Active Participle
śranthiṣyat m. n. śranthiṣyantī f.

Future Middle Participle
śranthiṣyamāṇa m. n. śranthiṣyamāṇā f.

Future Passive Participle
śranthitavya m. n. śranthitavyā f.

Future Passive Participle
śrāthya m. n. śrāthyā f.

Future Passive Participle
śranthanīya m. n. śranthanīyā f.

Perfect Active Participle
śrethivas m. n. śrethuṣī f.

Perfect Middle Participle
śrethāna m. n. śrethānā f.

Indeclinable forms

Infinitive
śranthitum

Absolutive
śranthitvā

Absolutive
-śranthya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśrathayāmi śrathayāvaḥ śrathayāmaḥ
Secondśrathayasi śrathayathaḥ śrathayatha
Thirdśrathayati śrathayataḥ śrathayanti


MiddleSingularDualPlural
Firstśrathaye śrathayāvahe śrathayāmahe
Secondśrathayase śrathayethe śrathayadhve
Thirdśrathayate śrathayete śrathayante


PassiveSingularDualPlural
Firstśrathye śrathyāvahe śrathyāmahe
Secondśrathyase śrathyethe śrathyadhve
Thirdśrathyate śrathyete śrathyante


Imperfect

ActiveSingularDualPlural
Firstaśrathayam aśrathayāva aśrathayāma
Secondaśrathayaḥ aśrathayatam aśrathayata
Thirdaśrathayat aśrathayatām aśrathayan


MiddleSingularDualPlural
Firstaśrathaye aśrathayāvahi aśrathayāmahi
Secondaśrathayathāḥ aśrathayethām aśrathayadhvam
Thirdaśrathayata aśrathayetām aśrathayanta


PassiveSingularDualPlural
Firstaśrathye aśrathyāvahi aśrathyāmahi
Secondaśrathyathāḥ aśrathyethām aśrathyadhvam
Thirdaśrathyata aśrathyetām aśrathyanta


Optative

ActiveSingularDualPlural
Firstśrathayeyam śrathayeva śrathayema
Secondśrathayeḥ śrathayetam śrathayeta
Thirdśrathayet śrathayetām śrathayeyuḥ


MiddleSingularDualPlural
Firstśrathayeya śrathayevahi śrathayemahi
Secondśrathayethāḥ śrathayeyāthām śrathayedhvam
Thirdśrathayeta śrathayeyātām śrathayeran


PassiveSingularDualPlural
Firstśrathyeya śrathyevahi śrathyemahi
Secondśrathyethāḥ śrathyeyāthām śrathyedhvam
Thirdśrathyeta śrathyeyātām śrathyeran


Imperative

ActiveSingularDualPlural
Firstśrathayāni śrathayāva śrathayāma
Secondśrathaya śrathayatam śrathayata
Thirdśrathayatu śrathayatām śrathayantu


MiddleSingularDualPlural
Firstśrathayai śrathayāvahai śrathayāmahai
Secondśrathayasva śrathayethām śrathayadhvam
Thirdśrathayatām śrathayetām śrathayantām


PassiveSingularDualPlural
Firstśrathyai śrathyāvahai śrathyāmahai
Secondśrathyasva śrathyethām śrathyadhvam
Thirdśrathyatām śrathyetām śrathyantām


Future

ActiveSingularDualPlural
Firstśrathayiṣyāmi śrathayiṣyāvaḥ śrathayiṣyāmaḥ
Secondśrathayiṣyasi śrathayiṣyathaḥ śrathayiṣyatha
Thirdśrathayiṣyati śrathayiṣyataḥ śrathayiṣyanti


MiddleSingularDualPlural
Firstśrathayiṣye śrathayiṣyāvahe śrathayiṣyāmahe
Secondśrathayiṣyase śrathayiṣyethe śrathayiṣyadhve
Thirdśrathayiṣyate śrathayiṣyete śrathayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrathayitāsmi śrathayitāsvaḥ śrathayitāsmaḥ
Secondśrathayitāsi śrathayitāsthaḥ śrathayitāstha
Thirdśrathayitā śrathayitārau śrathayitāraḥ

Participles

Past Passive Participle
śrathita m. n. śrathitā f.

Past Active Participle
śrathitavat m. n. śrathitavatī f.

Present Active Participle
śrathayat m. n. śrathayantī f.

Present Middle Participle
śrathayamāna m. n. śrathayamānā f.

Present Passive Participle
śrathyamāna m. n. śrathyamānā f.

Future Active Participle
śrathayiṣyat m. n. śrathayiṣyantī f.

Future Middle Participle
śrathayiṣyamāṇa m. n. śrathayiṣyamāṇā f.

Future Passive Participle
śrathya m. n. śrathyā f.

Future Passive Participle
śrathanīya m. n. śrathanīyā f.

Future Passive Participle
śrathayitavya m. n. śrathayitavyā f.

Indeclinable forms

Infinitive
śrathayitum

Absolutive
śrathayitvā

Absolutive
-śrathya

Periphrastic Perfect
śrathayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria