Declension table of ?śrathayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrathayiṣyamāṇaḥ śrathayiṣyamāṇau śrathayiṣyamāṇāḥ
Vocativeśrathayiṣyamāṇa śrathayiṣyamāṇau śrathayiṣyamāṇāḥ
Accusativeśrathayiṣyamāṇam śrathayiṣyamāṇau śrathayiṣyamāṇān
Instrumentalśrathayiṣyamāṇena śrathayiṣyamāṇābhyām śrathayiṣyamāṇaiḥ śrathayiṣyamāṇebhiḥ
Dativeśrathayiṣyamāṇāya śrathayiṣyamāṇābhyām śrathayiṣyamāṇebhyaḥ
Ablativeśrathayiṣyamāṇāt śrathayiṣyamāṇābhyām śrathayiṣyamāṇebhyaḥ
Genitiveśrathayiṣyamāṇasya śrathayiṣyamāṇayoḥ śrathayiṣyamāṇānām
Locativeśrathayiṣyamāṇe śrathayiṣyamāṇayoḥ śrathayiṣyamāṇeṣu

Compound śrathayiṣyamāṇa -

Adverb -śrathayiṣyamāṇam -śrathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria