Declension table of ?śrathanīya

Deva

MasculineSingularDualPlural
Nominativeśrathanīyaḥ śrathanīyau śrathanīyāḥ
Vocativeśrathanīya śrathanīyau śrathanīyāḥ
Accusativeśrathanīyam śrathanīyau śrathanīyān
Instrumentalśrathanīyena śrathanīyābhyām śrathanīyaiḥ śrathanīyebhiḥ
Dativeśrathanīyāya śrathanīyābhyām śrathanīyebhyaḥ
Ablativeśrathanīyāt śrathanīyābhyām śrathanīyebhyaḥ
Genitiveśrathanīyasya śrathanīyayoḥ śrathanīyānām
Locativeśrathanīye śrathanīyayoḥ śrathanīyeṣu

Compound śrathanīya -

Adverb -śrathanīyam -śrathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria