Declension table of ?śrathanīya

Deva

NeuterSingularDualPlural
Nominativeśrathanīyam śrathanīye śrathanīyāni
Vocativeśrathanīya śrathanīye śrathanīyāni
Accusativeśrathanīyam śrathanīye śrathanīyāni
Instrumentalśrathanīyena śrathanīyābhyām śrathanīyaiḥ
Dativeśrathanīyāya śrathanīyābhyām śrathanīyebhyaḥ
Ablativeśrathanīyāt śrathanīyābhyām śrathanīyebhyaḥ
Genitiveśrathanīyasya śrathanīyayoḥ śrathanīyānām
Locativeśrathanīye śrathanīyayoḥ śrathanīyeṣu

Compound śrathanīya -

Adverb -śrathanīyam -śrathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria