Declension table of ?śrethāna

Deva

MasculineSingularDualPlural
Nominativeśrethānaḥ śrethānau śrethānāḥ
Vocativeśrethāna śrethānau śrethānāḥ
Accusativeśrethānam śrethānau śrethānān
Instrumentalśrethānena śrethānābhyām śrethānaiḥ śrethānebhiḥ
Dativeśrethānāya śrethānābhyām śrethānebhyaḥ
Ablativeśrethānāt śrethānābhyām śrethānebhyaḥ
Genitiveśrethānasya śrethānayoḥ śrethānānām
Locativeśrethāne śrethānayoḥ śrethāneṣu

Compound śrethāna -

Adverb -śrethānam -śrethānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria