Declension table of ?śrethānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrethānaḥ | śrethānau | śrethānāḥ |
Vocative | śrethāna | śrethānau | śrethānāḥ |
Accusative | śrethānam | śrethānau | śrethānān |
Instrumental | śrethānena | śrethānābhyām | śrethānaiḥ śrethānebhiḥ |
Dative | śrethānāya | śrethānābhyām | śrethānebhyaḥ |
Ablative | śrethānāt | śrethānābhyām | śrethānebhyaḥ |
Genitive | śrethānasya | śrethānayoḥ | śrethānānām |
Locative | śrethāne | śrethānayoḥ | śrethāneṣu |