तिङन्तावली श्रथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रथ्नाति श्रथ्नीतः श्रथ्नन्ति
मध्यमश्रथ्नासि श्रथ्नीथः श्रथ्नीथ
उत्तमश्रथ्नामि श्रथ्नीवः श्रथ्नीमः


आत्मनेपदेएकद्विबहु
प्रथमश्रथ्नीते श्रथ्नाते श्रथ्नते
मध्यमश्रथ्नीषे श्रथ्नाथे श्रथ्नीध्वे
उत्तमश्रथ्ने श्रथ्नीवहे श्रथ्नीमहे


कर्मणिएकद्विबहु
प्रथमश्रथ्यते श्रथ्येते श्रथ्यन्ते
मध्यमश्रथ्यसे श्रथ्येथे श्रथ्यध्वे
उत्तमश्रथ्ये श्रथ्यावहे श्रथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रथ्नात् अश्रथ्नीताम् अश्रथ्नन्
मध्यमअश्रथ्नाः अश्रथ्नीतम् अश्रथ्नीत
उत्तमअश्रथ्नाम् अश्रथ्नीव अश्रथ्नीम


आत्मनेपदेएकद्विबहु
प्रथमअश्रथ्नीत अश्रथ्नाताम् अश्रथ्नत
मध्यमअश्रथ्नीथाः अश्रथ्नाथाम् अश्रथ्नीध्वम्
उत्तमअश्रथ्नि अश्रथ्नीवहि अश्रथ्नीमहि


कर्मणिएकद्विबहु
प्रथमअश्रथ्यत अश्रथ्येताम् अश्रथ्यन्त
मध्यमअश्रथ्यथाः अश्रथ्येथाम् अश्रथ्यध्वम्
उत्तमअश्रथ्ये अश्रथ्यावहि अश्रथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रथ्नीयात् श्रथ्नीयाताम् श्रथ्नीयुः
मध्यमश्रथ्नीयाः श्रथ्नीयातम् श्रथ्नीयात
उत्तमश्रथ्नीयाम् श्रथ्नीयाव श्रथ्नीयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रथ्नीत श्रथ्नीयाताम् श्रथ्नीरन्
मध्यमश्रथ्नीथाः श्रथ्नीयाथाम् श्रथ्नीध्वम्
उत्तमश्रथ्नीय श्रथ्नीवहि श्रथ्नीमहि


कर्मणिएकद्विबहु
प्रथमश्रथ्येत श्रथ्येयाताम् श्रथ्येरन्
मध्यमश्रथ्येथाः श्रथ्येयाथाम् श्रथ्येध्वम्
उत्तमश्रथ्येय श्रथ्येवहि श्रथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रथ्नातु श्रथ्नीताम् श्रथ्नन्तु
मध्यमश्रथान श्रथ्नीतम् श्रथ्नीत
उत्तमश्रथ्नानि श्रथ्नाव श्रथ्नाम


आत्मनेपदेएकद्विबहु
प्रथमश्रथ्नीताम् श्रथ्नाताम् श्रथ्नताम्
मध्यमश्रथ्नीष्व श्रथ्नाथाम् श्रथ्नीध्वम्
उत्तमश्रथ्नै श्रथ्नावहै श्रथ्नामहै


कर्मणिएकद्विबहु
प्रथमश्रथ्यताम् श्रथ्येताम् श्रथ्यन्ताम्
मध्यमश्रथ्यस्व श्रथ्येथाम् श्रथ्यध्वम्
उत्तमश्रथ्यै श्रथ्यावहै श्रथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रन्थिष्यति श्रन्थिष्यतः श्रन्थिष्यन्ति
मध्यमश्रन्थिष्यसि श्रन्थिष्यथः श्रन्थिष्यथ
उत्तमश्रन्थिष्यामि श्रन्थिष्यावः श्रन्थिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रन्थिष्यते श्रन्थिष्येते श्रन्थिष्यन्ते
मध्यमश्रन्थिष्यसे श्रन्थिष्येथे श्रन्थिष्यध्वे
उत्तमश्रन्थिष्ये श्रन्थिष्यावहे श्रन्थिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रन्थिता श्रन्थितारौ श्रन्थितारः
मध्यमश्रन्थितासि श्रन्थितास्थः श्रन्थितास्थ
उत्तमश्रन्थितास्मि श्रन्थितास्वः श्रन्थितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्राथ श्रेथतुः श्रेथुः
मध्यमश्रेथिथ शश्रन्त्थ श्रेथथुः श्रेथ
उत्तमशश्राथ शश्रन्थ श्रेथिव श्रेथिम


आत्मनेपदेएकद्विबहु
प्रथमश्रेथे श्रेथाते श्रेथिरे
मध्यमश्रेथिषे श्रेथाथे श्रेथिध्वे
उत्तमश्रेथे श्रेथिवहे श्रेथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रथ्यात् श्रथ्यास्ताम् श्रथ्यासुः
मध्यमश्रथ्याः श्रथ्यास्तम् श्रथ्यास्त
उत्तमश्रथ्यासम् श्रथ्यास्व श्रथ्यास्म

कृदन्त

क्त
श्रन्थित m. n. श्रन्थिता f.

क्तवतु
श्रन्थितवत् m. n. श्रन्थितवती f.

शतृ
श्रथ्नत् m. n. श्रथ्नती f.

शानच्
श्रथ्नान m. n. श्रथ्नाना f.

शानच् कर्मणि
श्रथ्यमान m. n. श्रथ्यमाना f.

लुडादेश पर
श्रन्थिष्यत् m. n. श्रन्थिष्यन्ती f.

लुडादेश आत्म
श्रन्थिष्यमाण m. n. श्रन्थिष्यमाणा f.

तव्य
श्रन्थितव्य m. n. श्रन्थितव्या f.

यत्
श्राथ्य m. n. श्राथ्या f.

अनीयर्
श्रन्थनीय m. n. श्रन्थनीया f.

लिडादेश पर
श्रेथिवस् m. n. श्रेथुषी f.

लिडादेश आत्म
श्रेथान m. n. श्रेथाना f.

अव्यय

तुमुन्
श्रन्थितुम्

क्त्वा
श्रन्थित्वा

ल्यप्
॰श्रन्थ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्रथयति श्रथयतः श्रथयन्ति
मध्यमश्रथयसि श्रथयथः श्रथयथ
उत्तमश्रथयामि श्रथयावः श्रथयामः


आत्मनेपदेएकद्विबहु
प्रथमश्रथयते श्रथयेते श्रथयन्ते
मध्यमश्रथयसे श्रथयेथे श्रथयध्वे
उत्तमश्रथये श्रथयावहे श्रथयामहे


कर्मणिएकद्विबहु
प्रथमश्रथ्यते श्रथ्येते श्रथ्यन्ते
मध्यमश्रथ्यसे श्रथ्येथे श्रथ्यध्वे
उत्तमश्रथ्ये श्रथ्यावहे श्रथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्रथयत् अश्रथयताम् अश्रथयन्
मध्यमअश्रथयः अश्रथयतम् अश्रथयत
उत्तमअश्रथयम् अश्रथयाव अश्रथयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्रथयत अश्रथयेताम् अश्रथयन्त
मध्यमअश्रथयथाः अश्रथयेथाम् अश्रथयध्वम्
उत्तमअश्रथये अश्रथयावहि अश्रथयामहि


कर्मणिएकद्विबहु
प्रथमअश्रथ्यत अश्रथ्येताम् अश्रथ्यन्त
मध्यमअश्रथ्यथाः अश्रथ्येथाम् अश्रथ्यध्वम्
उत्तमअश्रथ्ये अश्रथ्यावहि अश्रथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्रथयेत् श्रथयेताम् श्रथयेयुः
मध्यमश्रथयेः श्रथयेतम् श्रथयेत
उत्तमश्रथयेयम् श्रथयेव श्रथयेम


आत्मनेपदेएकद्विबहु
प्रथमश्रथयेत श्रथयेयाताम् श्रथयेरन्
मध्यमश्रथयेथाः श्रथयेयाथाम् श्रथयेध्वम्
उत्तमश्रथयेय श्रथयेवहि श्रथयेमहि


कर्मणिएकद्विबहु
प्रथमश्रथ्येत श्रथ्येयाताम् श्रथ्येरन्
मध्यमश्रथ्येथाः श्रथ्येयाथाम् श्रथ्येध्वम्
उत्तमश्रथ्येय श्रथ्येवहि श्रथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्रथयतु श्रथयताम् श्रथयन्तु
मध्यमश्रथय श्रथयतम् श्रथयत
उत्तमश्रथयानि श्रथयाव श्रथयाम


आत्मनेपदेएकद्विबहु
प्रथमश्रथयताम् श्रथयेताम् श्रथयन्ताम्
मध्यमश्रथयस्व श्रथयेथाम् श्रथयध्वम्
उत्तमश्रथयै श्रथयावहै श्रथयामहै


कर्मणिएकद्विबहु
प्रथमश्रथ्यताम् श्रथ्येताम् श्रथ्यन्ताम्
मध्यमश्रथ्यस्व श्रथ्येथाम् श्रथ्यध्वम्
उत्तमश्रथ्यै श्रथ्यावहै श्रथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्रथयिष्यति श्रथयिष्यतः श्रथयिष्यन्ति
मध्यमश्रथयिष्यसि श्रथयिष्यथः श्रथयिष्यथ
उत्तमश्रथयिष्यामि श्रथयिष्यावः श्रथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्रथयिष्यते श्रथयिष्येते श्रथयिष्यन्ते
मध्यमश्रथयिष्यसे श्रथयिष्येथे श्रथयिष्यध्वे
उत्तमश्रथयिष्ये श्रथयिष्यावहे श्रथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्रथयिता श्रथयितारौ श्रथयितारः
मध्यमश्रथयितासि श्रथयितास्थः श्रथयितास्थ
उत्तमश्रथयितास्मि श्रथयितास्वः श्रथयितास्मः

कृदन्त

क्त
श्रथित m. n. श्रथिता f.

क्तवतु
श्रथितवत् m. n. श्रथितवती f.

शतृ
श्रथयत् m. n. श्रथयन्ती f.

शानच्
श्रथयमान m. n. श्रथयमाना f.

शानच् कर्मणि
श्रथ्यमान m. n. श्रथ्यमाना f.

लुडादेश पर
श्रथयिष्यत् m. n. श्रथयिष्यन्ती f.

लुडादेश आत्म
श्रथयिष्यमाण m. n. श्रथयिष्यमाणा f.

यत्
श्रथ्य m. n. श्रथ्या f.

अनीयर्
श्रथनीय m. n. श्रथनीया f.

तव्य
श्रथयितव्य m. n. श्रथयितव्या f.

अव्यय

तुमुन्
श्रथयितुम्

क्त्वा
श्रथयित्वा

ल्यप्
॰श्रथ्य

लिट्
श्रथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria