Declension table of ?śranthanīya

Deva

NeuterSingularDualPlural
Nominativeśranthanīyam śranthanīye śranthanīyāni
Vocativeśranthanīya śranthanīye śranthanīyāni
Accusativeśranthanīyam śranthanīye śranthanīyāni
Instrumentalśranthanīyena śranthanīyābhyām śranthanīyaiḥ
Dativeśranthanīyāya śranthanīyābhyām śranthanīyebhyaḥ
Ablativeśranthanīyāt śranthanīyābhyām śranthanīyebhyaḥ
Genitiveśranthanīyasya śranthanīyayoḥ śranthanīyānām
Locativeśranthanīye śranthanīyayoḥ śranthanīyeṣu

Compound śranthanīya -

Adverb -śranthanīyam -śranthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria